SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ .: . अजनं यो वीरप्राचरणपणे मधुकरः ! जगच्चन्द्रं वन्दे जितमदरिघु तं गणिवरम् ॥२॥ अपारे संसारे तरणिरिव सन्तारकुशलः । गभीरेणान्धि योऽजयदनघकल्याणमुखदः ॥ सदा रक्तः पद्मे मधुप इव सुभ्रातवरणे । जगच्चन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥३॥ चकार श्रीपार्श्वप्रभु-गुणगणैर्योऽतिविमलां । कथां सम्पदात्रीं भवभयहरां मुक्तिजननीम् ॥ अहंकाराद्रिं यः क्षणमपि विडोजाः स्म जयति । जगच्चन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥ ४॥ तमोहन्त्रीं यस्य प्रकृतिमधुरां भव्यसुखदां । कथां पीत्वा लोकोऽमृतमपि च पातुं न यतते ।। सदा मास्वत्तल्यो जनहृदयप विघटितुम् । जगच्चन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥५॥ मुनिर्विद्याचन्द्रो निजसुत इवाभूत् सहचरः। स्वमावं यस्यैतं शशिन इव दृष्ट्वा मुखकरम् ॥ सदानन्दं दाता निरुपमयशा यो दुरितहत् । जगच्चन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥ ६ ॥ महामोहस्तम्बेरम-हननकर्ता हरिवरः । सदा सङ्घः पूज्यो दिनकर इवाभूत् मियवरः॥ जिनेशोक्त धर्म शिवयुवतिसङ्गाय यतते । जगच्चन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥ ७॥ जितान्तः-शत्रु बुधजनशरण्यो मुनिवरो । मजन् यो देवेशाश्चितचरणपगं जिनवरम् ॥ गतः स्वर्ग कल्परिव मुनिलामाय मुखदः । जगतच्चन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy