SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ब २ बं १ बं ० बं ५ बं ४ बं ४ | बं ३ उ २ उ २ उ १ | उ १ उ १ | उ १ | उ १ भं १२ | भं १२ | भं ४ | भं ३ | भं २ | भं १ भं १ अनंतरं चतुबंधनोळे तु द्विप्रकृतिस्थानोदयमक्कुमे दोडवक्कुपपत्तियं पेळपरु :अणिकरण पढमा संदित्थीणं च सरिसउदयद्धा । तत्तो मुहुत्तअंते कमसो पुरिसादिउदयद्धा || ४८३ ॥ अनिवृत्तिकरणप्रथमात् षंडस्त्रियोश्च सदृशोदयाद्धा । ततो मुहूर्तति क्रमश: पुरुषोदया द्वयुदयाऽद्धा ॥ अनिवृत्तिकरण प्रथमभागप्रथमसमयं मोवल्गोडु षंढस्त्रोवेदंगळेरडवकं सदृशोवयाद्वा समानोदयाद्धेयक्कुं । ततः आ षंडस्त्रीवेदंगल समानोदयाद्वेय मेले अंतर्मुहूर्त्ताधिकोदयाद्धे पुरुषवेदक्कक्कुमादिशब्ददिदं संज्वलनकोधादिगळगुदयार्द्धगळु मंतम्र्मुहूततिर्मुहूर्त्ताधिकंग ॥ ई द्वादश पुरुष संबंधिरचनेयिडु -- ४ २१ Jain Education International 30 ४ २१ २१ २१ २१ २१ २१ २३ २१ २१ २१ २१ २१ २१ २१ २१ २१ स्त्री | पुं क्रो मा या लो ४ २१ २१ २१ २१ ७२७ २१ भूत्वैकादश ||४८२ ॥ अमुमेवार्थं विशदयितुं सूत्रचतुष्टयमाह अनिवृत्तिकरणप्रथमभागप्रथमसमयमादि कृत्वा षंढस्त्रीवेदयोरुदयाद्धा सदृशी ततः पुंवेदस्य आदिशब्दात् संज्वलनक्रोघांदीनां च क्रमशोऽतर्मुहूर्ताधिका भवंति । द्वादशपुरुषसंबंधिनी रचनेयं । For Private & Personal Use Only कषायों में से एक-एकका उदय होता है । वहाँ भंग क्रमसे चार, तीन, दो एक-एक जानना । इस प्रकार एक प्रकृतिरूप बन्धस्थानमें ग्यारह भंग होते हैं || ४८२ ।। यही कथन चार गाथाओंसे करते हैं अनिवृत्तिकरण के प्रथम भागके प्रथम समय से लगाकर नपुंसक वेद और स्त्रीवेदके उदयका काल समान है। उससे पुरुषवेद, संज्वलन, क्रोध, मान, माया, लोभके उदयका काल क्रमसे यथासम्भव अन्तर्मुहूर्त - अन्तर्मुहूर्त अधिक है ||४८३ || क- ९२ ५ १५ www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy