SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे अनंतरं पंचबंधकं गेयुं चतुब्बंधकं गेयं सर्वेदावेद विभागमं पेदपरु :--- पुरिसोदयेण चडिदे बंधुदयाणं च जुगवदुच्छित्ती । सेसोदयेण चडिदे उदयदु चरिमम्मि पुरिसबंध छिदी ||४८४ ॥ पुरुषोदयेन चटिते बंधोदययोर्युगपद्विच्छित्तिः । शेषोदयेन चटिते उदय द्विचरमे पुरुषबंध५ व्युच्छित्तिः ॥ ७२८ पुरुषवेदोदर्याददं श्रण्यारोहणं माडल्पडुत्तिरला पुरुषवेदोदयमुं तद्बंधमुमेरडुं युगपद्व्युच्छित्तियप्पुवु । च शब्ददिदमुदयद्विचरमसमयदोळु पुरुषवेदबंधव्युच्छित्तियक्कुर्मदु पक्षांतराचार्य्याभिप्रायं सूचिसल्पदा पक्षमुमंगीकृत मादुर्दर्त' दोर्ड चतुब्बंध कनोळ द्विप्रकृत्युदयस्थानं पेळपट्टुदप्पु - दरिदमल्लियुं द्वादश भंगंगळ पूर्व दु मुंक्ष्ण सूत्रदोळु पेदपरप्पुदरिदं । शेषषंडस्त्री वेदोदयंगळदं १० श्रेण्यारोहणं माडल्पडुगुमप्पोर्ड उदयद्विचरमसमयदोळु पुरुषवेदबंधव्युच्छित्तियक्कुमंतागुत्तं विरलु :--- १५ पणबंधगम्मि बारस भंगा दो चेव उदयपयडीओ । दो उदये चदुबंधे बारेव हवंति भंगा हु || ४८५ || पंचबंधे द्वादशभंगा द्वे एवोदयप्रकृती द्वयोरुदये चतुब्बंधे द्वादशैव भवंति भंगाः खलु ॥ ४ २१ २१ २१ २१ षं स्त्री पुं पुंवेदोदयेन श्रेण्यारूढे पुंवेदस्य बंधव्युच्छित्तिः उदयव्युच्छित्तिश्त्र द्वे युगपदेव । अथवा चशब्दाद्बंधव्युच्छित्तिः उदयद्विचरमसमये स्यात् । शेषस्त्रीषंढवेदोदयेन श्रेण्यारूढयोरुदयद्विचरमसमये एव पुंवेदबंघव्युच्छित्तिः ॥ ४८४ ॥ तत्र Jain Education International २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ २१ क्रो मा मा लो ४ ४ २१ जो पुरुषवेदके उदय के साथ श्रेणि चढ़ते हैं उनके पुरुषवेदकी बन्ध व्युच्छित्ति और उदय व्युच्छिन्ति एक साथ होती है । अथवा 'च' शब्दसे बन्धकी व्युच्छिन्ति उदयके द्विचरम समय में होती है । शेष स्त्रीवेद और नपुंसकवेदके उदयके साथ जो श्रेणि चढ़ते हैं उनके उन २० वेदोंके उदयके द्विचरम समय में पुरुषवेदकी बन्ध व्युच्छित्ति होती है ||४८४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy