SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७०६ गो० कर्मकाण्डे विक्र्क संभविव विशेषभुजाकारंगळ रिप्पत्ते ळक्के संभवमं पेव्वल्लि साधनमप्य रचनाविशेषमिदु : -- सा १ मिश्र १ असं २ २१ ४ ام الما १७ १७ १७ २ २ २२ २२ २१ ६ ४ २४ २ Jain Education International १२ १ १ २ १ ४ १ १७ ८ २२ ६ अपू १ अनिवृत्तिको २ ९ १ १२ ५ १ १७ २ २ | देशसं । ३ ॥०॥ १३ |१३ १३ २ २ २ १७ २ * ४ १ ५ १ १ २१ ४ ८ ४ १ १७ २ २ २२ ६ १२ ३ १ ४ १ १ प्रमत्तको ४ ॥ ९ २ م مراسم २ १३ २ ४ ३ १ ४ २ २ १७ २ ४ २ १ For Private & Personal Use Only ३ १ १ ९ २ x21. २१ ४ ሪ २ १ १७ २ २ २ २२ १७ ६ २ २ १२ १ १ (अप्र १ ९ २२ १ १ १ १७ २ २ ई विशेष भुजाकारंगळगाळापं माडल्पडुगुमदे ते बोर्ड इल्लि द्वाविंशतिप्रकृतिस्थानम कटुत्ति मिथ्यादृष्टिबहुलं प्रकृतिस्थानमं कट्टुवडा बहुप्रकृतिस्थानांतरासंभवमप्युरिवं ५ भुजाकारबंधमा द्वाविंशतिप्रकृतिबंधदतणिदं शून्यमक्कुं । सासादनसम्यग्दृष्टि एक भंगयुतैकविशतिप्रकृतिस्थानमं कट्टुत्तळ षड्भंगयुत द्वाविंशतिप्रकृतिस्थानमं कट्टुत्तिरलु चतुभंगयुतैकविंशतिप्रकृतिस्थानमं कट्टुवागळे नितु द्वाविंशतिप्रकृतिस्थानबंध भुजाकारंगळपुर्व वितु त्रैराशिकमं माडुत्तिरलु प्र २१ | फ २२ | इ २१ | बंद लब्धं चतुविशति १ । ६ | ४ | भुजाकार बंधंगळg | २४ | सम्यग्मिथ्यादृष्टि एकभंगयुत सप्तदशप्रकृतिस्थानमं कट्टुत्तलु षड्भंग१० युत द्वाविंशतिप्रकृतिस्थानमं क्रर्माददं कट्टुत्तिरलु द्विभंगयुत सप्तदशप्रकृतिस्थानमं कटुवागलेनितु द्वाविंशतिप्रकृतिबंध स्थानभुजाकारंगळप्युर्वेदितु त्रैराशिकमं माडुत्तिरलु | प्र | फ इ १७ २२ १७ | १ | ६ |२ ↑ भुजाकारो यथा द्वाविंशतिकस्य मिथ्यादृष्टी शून्यं ततोऽधिकस्य मोहनीय बंधस्थानस्याभावात् । सासादनबन्धयोग्यच तु कविशति कस्यैकभंगस्य मिथ्यादृष्टिबंध योग्यषोढाद्वाविंशतिकस्येकैकभंगेन समबंधे चतुर्विंशतिः । एवं १५ मिथ्यादृष्टिमें बाईससे अधिकका बन्धस्थान मोहनीय का न होनेसे शून्य है । सासादनमैं बन्धयोग्य इक्कीसके चार भंग कहे हैं और मिथ्यादृष्टि में बन्धयोग्य बाईसके छह मंग कहे हैं । सासादनसे मिध्यादृष्टिमें आवे तो एक-एक भंगकी अपेक्षा मिथ्यादृष्टि में बाईसके बन्धके छह भागोंके भुजाकार ४४६ - चौबीस होते हैं । इसी प्रकार मिश्र में सतरह के बन्धके www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy