SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे प्रमत्ता मिथ्यादृष्टिसासादनगुणस्थानद्वयवो ं मिक्षासंयतवेश संयत गुणस्थानत्रयवोळं प्रमत्तगुणस्थानद्वयदोळं अपूर्व्वानिवृत्तिक्षपको पामक रुगळोळं सूक्ष्मसां परायोपशमकनोळं उपशांतकषायनोळं शेषसूक्ष्मसांपरायक्षपकक्षीणकषायादिगळोळं प्रत्येकपदंगळ संख्येयं मुंबण सूत्रदिवं पेळ्वपरु : २० १२३२ पण्णर सोलद्वारस वीसुगुवीसं च वीसमुगुवीसं । इगिवीस वीस चोद्दस तेरस पणगं जहाकमसो ||८६५ || पंचदश षोडशाष्टदश विंशत्येकान्नविंशतिश्च विचतिरेकान्नविंशतिश्च । एकविंशतिव्विशतिचतुर्द्दश त्रयोदश पंचकं यथाक्रमशः ॥ मिथ्यादृष्टियोळं सासादननोळं प्रत्येकपदंगळु पविनैतुं पदिनदुमप्पुवु । मिश्रासंयत देश१० संयत रुगळोळु प्रत्येकं पविनाद पविनार प्रत्येक पबंगळप्पुवु । प्रमत्ताप्रमत्तसंयतरोळु प्रत्येकं पविर्न हुँ पदिने हुं प्रत्येकपदंगळप्पुवु । अपूव्र्व्वकरणानिवृत्तिकरण क्षपकोपशमकरुगळोळ विशतिथुमे कान्नविशतियुं प्रत्येकं प्रत्येकपदंगळप्पुवु । सूक्ष्मसांपरायोपशमकनोळु प्रत्येकपदंगळिप्पत्तप्पुवु । उपशांतकषायनोळ एकान्नविंशति प्रत्येकपदंगळपुषु । शेषसूक्ष्म सपरायक्षपकनोळ प्रत्येकपदंगळेकविंशतियुं क्षीणकषायनोळ विशतियं सयोगिकेवलिगळोळ पविनालकुं अयोगिकेवलिगळोळ पविमूरुं १५ सिद्धपरमेष्ठिगळोळ पंचकमुं क्रर्मादिदमितु प्रत्येकपदंगळवु । संदृष्टिः - मि १५ । सा १५ । मि १६ । अ १६ | दे १६ । प्र १८ । अ १८ । अ = क्ष २० । उप १९ । अनि क्ष २० । उप १९ । सू उप २० । क्षप २१ । उपशांत कषाय १९ । क्षी २० । स १४ । अ १३ । सि ५ ॥ अनंतरं पूर्वोक्तमिथ्यादृष्ट्याविगुणस्थानंगळोळ क्षीणकषायपर्यंतभाव पनरडु गुणस्थानंगलोळ सर्व्वपदभंगंगळ गुण्य पण्णट्ठप्रमितमं दु पेवपरु । तानि प्रत्येकपदानि क्रमेण मिथ्यादृष्ट्यादिद्वये प्रत्येकं पंचदश । मिश्रादित्रये षोडश । प्रमत्तादिद्वयेऽष्टादश । उभय श्रेण्यपूर्वकरणादिद्वये विंशतिरेकान्नविंशतिः उपशमक सूक्ष्मसाम्पराये विशतिः । उपशान्तकषाये एकानविंशतिः । क्षपक सूक्ष्मसाम्पराये एकविंशतिः क्षोणकषाये विशतिः । सयोगे चतुर्दश । अयोगे त्रयोदश । सिद्धे पंच ॥८६४-८६५ ॥ २५ वे प्रत्येकपद क्रमसे मिथ्यादृष्टि आदि दो गुणस्थानों में से प्रत्येक में पन्द्रह होते हैं । मिश्र आदि तीनमें सोलह-सोलह, प्रमत्त आदि दोमें अठारह, दोनों श्रेणियोंके अपूर्वकरण आदि दो गुणस्थान में बीस और उन्नीस, उपशम सूक्ष्मसाम्पराय में बीस, उपशान्तकषाय में उन्नीस, क्षपक सूक्ष्मसाम्पराय में इक्कीस, क्षीणकषायमें बीस, सयोगीमें चौदह, अयोगीमें तेरह और सिद्धों में पाँच होते हैं ||८६४-८६५॥ १. म सूत्रदोलु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy