SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रसैपिका लेरिच्छा हु सरिच्छा अविरददेसाण खमियसम्मत्तं । मोत्तूण संभवं पडि खयिगस्स वि आणए मंगे || ८६२ ॥ तिर्यक्खलु सदृशा अविरतदेशव्रतानां क्षायिकसम्यक्त्वं मुक्त्वा संभवं प्रति क्षायिकस्यापि आनयेद्गान् । पिडभावंगळं तिघ्यंनूपदिदं रचियिसुवुदु । अल्लि असंयत देशसंयतरुगळ क्षायिकसम्यक्त्ववर्क बेरे मंगंगळु तरल्पडुबुवप्पुर्वारवमवं बिट्टु संभवगुणस्थानवोळ क्षायिक सम्यक्त्वकं मंगळंतप्पु । उड्ढतिरिच्छपदाणं संव्वसमासेण होदि सव्वधणं । सव्वपदाणं भंगे मिच्छादिगुणेसु नियमेण ।।८६३ ।। ऊर्ध्वतिय्यंपदानां सर्व्वसमासेन भवति सबंधनं । सर्व्वपदानां भंगे मिथ्याविगुणेषु १२३२ नियमेन ॥ सर्व्वपदभंगा नयनविधानदोळु मिथ्यादृष्टयादि गुणस्थानंगळोळ ऊर्ध्वपदंगळ घनमुमं तिर्यक्पदंगळ धनमुमं तं तद्धनंगळ सर्व्वसमासविदं तत्तद्गुणस्थानव सम्बंधन नियमवदक्कु ॥ अनंतरमुक्तगुणस्थानंगळ प्रत्येकपदसंख्येयं पेवपरु : मिच्छादीणं दुति दुसु अपुव्व अणियट्टिखवगसमगेसु । सुहुमुवसमगे संते सेसे पत्तेयपदसंखा ||८६४॥ मिथ्यादृष्ट्यादीनां द्वित्रिद्वयोः अपृर्वानिवृत्तिक्षपकोपशमकेषु । सूक्ष्मोपशमके शांत शेषे प्रत्येकपद संख्या वक्ष्यंते ॥ गुणस्थानोंमें कहे पिण्डपदरूप भावोंको तिर्यक् रूपसे बराबर में रचकर गुणस्थानोंके आश्रयसे यथासम्भव भंग लाना चाहिए | उनमें से असंयत और देशसंयत में क्षायिकसम्यक्त्वका कथन पृथक् होनेसे उसे छोड़ देना चाहिए। तथा क्षायिक सम्यक्त्व में सम्भव गुणस्थानों को लेकर क्षायिक सम्यक्त्व के भी अलगसे भंग लाना चाहिए || ८६२ || सर्वपदोंके भंग लानेके लिए मिध्यादृष्टि आदि गुणस्थानोंमें, जिनकी ऊर्ध्व रूप रचना है ऐसे प्रत्येकपदोंका भंगरूप धन तथा जिनकी तिर्यक्रूप रचना है ऐसे पिण्डपदों का भंगरूप धन लाकर उन दोनोंको मिलाकर उस उस गुणस्थान में सर्वपदोंका भंगरूप सर्वधन नियमसे होता है ||८६३॥ १. दव्वस० मु० । · क- १५५ Jain Education International क्षायिक सम्यक्त्वं गुणस्थानोक्तपिंड भावान् खलु तिर्यग्रूपेण रचयित्वा तत्रासंयतदेश संयतयोः पृथक्कथनात्यक्त्वा तत्संभवगुणस्थानान्याश्रित्य क्षायिकसम्यक्त्वस्यापि भंगानानयेत् ॥८६२ ॥ सर्वपदभंगानयने मिथ्यादृष्ट्या दिगुणस्थानेषु ऊर्ध्वपदधनं तिर्यक्पदधनं चानीय तयोः समासेन २० तत्तद्गुणस्थानस्य सबंधनं भवति नियमेन ॥८६३॥ For Private & Personal Use Only ५ १५ २५ ३० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy