SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ १२०० गोकर्मकाणे क्षेपंगळ मिथ्यादृष्टियोळ, पविनाल्कु। सासावनमिधरुगळोळ प्रत्येकं पत्तुं असंयतनो अष्टाविंशति देशसंयतप्रमताप्रमत्तरुगळो प्रत्येक मूवत्तनाल्कु । अपूर्वकरणावि झपकत्रयवोळ प्रत्येकं षड्विंशतियुं उपशमकचतुष्टयदोळ प्रत्येकं नाल्वत्तेरडुग क्षीणकषायनोळ षड्विंशतियु सयोगरोऊ द्वादशमुमयोगिगळोळ द्वादशमुं सिद्धरोळ नबंगळ मप्पुवु ॥ एक्कारं दसगुणियं दुसु छावहि दसाहियं विसयं । तिसु छन्वीसं विसयं वेदुवसामोत्ति दुसयबासीदी ॥८५२॥ एकादशवशगुणिताः द्वयो षट्षष्टिईशाधिकं द्विशतं । त्रिषु षड्विंशतिद्विशतं वेवकोपशमकपथ्यंतं द्विशतपशीतिः॥ मिथ्यादृष्टियोळ नूरपत्तु भंगंगळप्पुवु । सासादननोळं मिश्रनोळं प्रत्येकमरुवत्तारुगळप्पुवु । १. असंयतनोळ दशाधिकद्विशतभंगंगळप्पुवु । देशसंयतप्रमत्ताप्रमत्तरुगळोळ प्रत्येकं इन्नूरिप्पत्तारुगळप्पुवु । उपशमकापूर्वकरण सवेवानिवृत्तिकरणरोळ, प्रत्येकं यिन्नूरेग्भत्तेरडप्पुवु ॥ बादालं विण्णिसया तत्तो सुहुमोत्ति दुसय दोसहियं । उवसंतम्मि य भंगा खवगेसु जहाकम बोच्छं ॥८५३॥ द्विचत्वारिंशद्विशतं ततः सूक्ष्मपथ्यंतं द्विशतं द्विशतसहितं उपशांते च भंगाः क्षपकेषु १५ यथाक्रमं वक्ष्यामि ॥ ___ ततः आ सवेदानिवृत्तियुपशमनिदं मेले अवेदानिवृत्तियुपशमकनोळ सूक्ष्मसांपरायोपशमकनोळ प्रत्येक द्विचत्वारिंशद्विशतभंगंगळप्पुवु । उपशांतकषायनोळ व्यत्तरद्विशत भंगंगळप्पुवु । आपकरोछ यथाक्रमदिदं पेन्दपवेंदु पेळवपं : क्षेपा मिथ्यादृष्टी चतुर्दश । सासादनमिश्रयोदश । असंयतेऽष्टाविंशतिः । देशसंयतादित्रये चतुस्त्रिंशत् । २० क्षपकापूर्वकरणादित्रये पविशतिः उपशमकचतुष्के द्वाचत्वारिंशत । क्षीणकषाये षडविंशतिः। सयोगायोगयोदश । सिद्धे नव भवन्ति ॥८५१॥ भंगा मिथ्यादृष्टी दशाग्नशतं । सासादनमिश्रयोः षट्षष्टिः । असंयते दशाग्रद्विशती। देशसंयतादित्रये षड्विंशत्याद्विशती । उपशमकापूर्वसवेदानिवृत्ति करणयोद्वर्यशीत्याद्विशती ।।८५२॥ तत उपर्युपशमकावेदानिवृत्तिकरण सूक्ष्मसाम्पराययोः द्विचत्वारिंशदाद्विशती। उपशांतकषाये मिथ्यादृष्टिमें चौदह, सासादन और मिश्रमें दस, असंयतमें अट्ठाईस, देशसंयत आदि तीनमें चौंतीस, क्षपकश्रेणीके अपूर्वकरण आदि तीनमें छब्बीस, उपशमश्रेणीके चार गुणस्थानों में बयालीस, क्षीणकषायमें छब्बीस, सयोगी और अयोगीमें बारह तथा सिद्धोंमें नौ क्षेप होते हैं ॥८५१॥ अब भंगोंकी संख्या कहते हैं-मिथ्यादृष्टिमें एक सौ दस, सासादन और मिश्रमें ३० छियासठ, असंयतमें दो सौ दस, देशसंयत आदि तीनमें दो सौ छब्बीस, उपशमक अपूर्वकरण और वेदसहित अनिवृत्तिकरणमें दो सौ बयासी भंग होते हैं ।।८५२॥ उससे ऊपर उपशमक वेदरहित अनिवृत्तिकरण और सूक्ष्मसाम्परायमें दो सौ २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy