SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका १२०१ सत्तरसं दसगुणिदं वेदित्ति सयाहियं तु छादालं । सुहुमोत्ति खीणमोहे बावीससयं हवे भंगा ॥८५४॥ सप्तदश दशगुणिताः सवेदानिवृत्तिपयंतं शताधिकं तु षट्चत्वारिंशत् सूक्ष्मसापराय. पप्यंत क्षीणमोहे द्वाविंशतिशतं भवेभंगाः॥ ____अपूर्वकरणक्षपकोळ सवेवानिवृत्तिकरणक्षपक नोळ प्रत्येकं नूरप्पत्तु भंगंगळप्पुवु। अवेदानिवृत्तियोळसूक्ष्मसांपरायक्षपकनोळ प्रत्येक नूरनाल्वत्तारु भंगंगळप्पुवु । क्षीणकषायनोळ. नूरिप्पत्तरड़ भंगंगळप्पुवु ॥ अडदालं छत्तीसं जिणेस सिद्धेसु होति णव भंगा। एत्तो सवपदं पडि मिच्छादिसु सुणुह बोच्छामि ॥८५५॥ अष्टचत्वारिंशत् षत्रिंशत् जिनयोः सिद्धेषु भवंति नवभंगाः। इतः सर्वपदं प्रति मिथ्या- १० दृष्टयाविषु शृणुत वक्ष्यामि ॥ सयोगजिनरोळष्टाचत्वारिंशदर्भगंगळप्पुवु । अयोगिजिनरोळ, पशिद् भंगंगळप्पुवु । सिद्धपरमेष्टिगळोळ नवभंगंगळप्पुवु। इल्लिदं मेले सर्वपदंगळ कुरुत्तु मिथ्यावृष्टयादि गुणस्थानंगळोळ पेन्दउँ केळि भव्यरुगळिरा॥ ___अनंतरं सर्वपदंगळं पेन्वल्लि पिंडपदंगळोळेकैकपदंगळेकसमयदोळ संभविसुववेंदु १५ पेन्दपरु : भन्बिदराणण्णदरं गदीण लिंगाण कोहपहुडीणं । इगिसमये लेस्साणं सम्मत्ताणं च णियमेण ॥८५६॥ भव्येतरयोरन्यतरत्पदं गतीनां लिंगानां क्रोधप्रभृतीनां एकसमये लेश्यानां सम्यक्त्वानां च नियमेन ॥ द्वयन द्विशती । क्षपकेषु यथाक्रमं वक्ष्ये ॥८५३॥ __ अपूर्वस्वेदानिवृत्तिकरणयोः सप्तत्यग्रशतं । अवेदानिवृत्तिसूक्ष्मसाम्पराययोः षट्चत्वारिंशदग्रशतं । क्षीणकषाये द्वाविंशत्यग्रशतं ॥८५४॥ ____ सयोगेऽष्टचत्वारिंशत्, अयोगे षट्त्रिंशत्, सिद्धे नव भवति । इतः उपरि सर्वपदान्याश्रित्य मिथ्यादृष्टयादिषु वक्ष्ये शृणुत ॥८५५॥ २५ बयालीस, उपशान्तकषायमें दो सौ दो भंग होते हैं। आगे क्षपकमें क्रमानुसार कहते हैं ।।८५३॥ अपूर्पकरण और सवेद अनिवृत्तिकरणमें एक सौ सत्तर, वेदरहित अनिवृत्तिकरण और सूक्ष्मसाम्परायमें एक सौ छियालीस, क्षीणकषायमें एक सौ बाईस भंग हैं ॥८५४|| __ सयोगीमें अड़तालीस, अयोगीमें छत्तीस और सिद्धोंमें नौ भंग होते हैं। यहाँसे आगे ३० पदोंका आश्रय लेकर मिथ्यादृष्टी आदिमें भंग कहता हूँ तुम सुनो।।८५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy