________________
कर्णाटवृत्ति जीवतत्वप्रदीपिका रणरुगळोळ. गुण्यंगळारारप्पुवु । अनिवृत्तिकरणक्षपकोपशमकरगळोळ प्रत्येकमारुमग्तुं गुण्यंगळप्पुवु । सूक्ष्मसापरायक्षपकोपशमकरुगोळ प्रत्येकं पंचकं गुण्यमकुं। उपशांतकषायमीणकषायरुगळोळ प्रत्येकं नाल्कु नाल्कु गुण्यंगळप्पुवु । सयोगरोळ, मूरुगुण्यंगळप्पुवु । अयोगिगलोळे रडु गण्यंगळप्पुवु । मेले सिद्धरोळ शून्यमक्कं ॥
बारहट्ट छव्वीसं तिसु तिसु बत्तीसयं च चउवीसं ।
तो तालं चउवीसं गुणगारा बार बार णभं ॥८५०॥ द्वादशाष्टाष्टषद्विशतयः त्रिषु त्रिषु द्वात्रिंशच्च चतुविशतिः ततश्चत्वारिंशत् चतुविशतिः गुणकाराः द्वादशद्वादशनभः ।।
गुणकारंगळु मिथ्यादृष्टियोळ्पन्नेर९ सासादनमिश्ररुगळोळे टुं असंयतनोळिप्पत्ताएं देशसंयतादिगुणस्थानत्रयदोळ, प्रत्येकं मूवत्तेरडुगळं अपूर्वकरणाविक्षपकत्रयदोळ प्रत्येकं १० चतुविशतिगळे अल्लिद मेळे उपशमकचतुष्टयदो प्रत्येक नाल्वत्तुग क्षीणकषायनोळ चतुविशतियुं सयोगरोळ पन्नेरडुमयोगिगळोळ पन्नेरडं सिद्धरोळ शून्यमककुं॥
वामे चउदस दुसु दस अडवीसं तिस हवंति चोत्तीसं।
तिस छव्वीस दुदालं खेवा छव्वीस बार बारणवं ॥८५१॥ वामे चतुर्दश द्वयोद्देश अष्टाविंशतिः त्रिषु भवंति चतुस्त्रिशत् । त्रिषु षड्विंशतिद्विचत्वा- १५ रिंशत् क्षेपाः षड्विंशतिक्शि द्वादशनव ।।
गुण्यानि मिथ्यादृष्टावष्टौ । सासादनादित्रये सप्त । देशसंयतादित्रये क्षपकोपशमकापूर्वकरणयोश्च षट् । तदनिवृत्तिकरणयोः षटपंच । सूक्ष्मसाम्पराययोः पंच । उपशान्तक्षीणकषाययोश्चत्वारि । सयोगे त्रीणि । अयोगे द्वे । सिद्धे शून्यं ॥८४९।।
गणकारा मिथ्यादृष्टो द्वादश । सासादनादिद्वये अष्टावष्टौ । असंयते षड्वंशतिः। देशसंयतादित्रये २० द्वात्रिंशत् । क्षपकापूर्वकरणादित्रये चतुर्विंशतिः । तत उपशमकचतुष्के चत्वारिंशत् । क्षीण कषाये चतुर्विंशतिः । सयोगायोगयोर्वादश । सिद्धे शन्यं ॥८५०॥
मिथ्यादृष्टिमें आठ, सासादन आदि तीनमें सात, देशसंयत आदि तीनमें और क्षपक व उपशमक अपूर्वकरणमें छह, अनिवृत्तिकरणमें छह और पाँच, सूक्ष्मसाम्परायमें पाँच, उपशान्तकषाय और क्षीणकषायमें चार, सयोगीमें तीन और अयोगीमें दो गण्यका प्रमाण २५ है। सिद्धोंमें गुण्य नहीं है ।।८४९॥
मिथ्यादृष्टिमें बारह, सासादन आदि दोमें आठ-आठ, असंयतमें छब्बीस, देशसंयत आदि तीनमें बाईस, क्षपक अपूर्वकरण आदि तीनमें चौबीस, उपशमश्रेणीके चार गुणस्थानोंमें चालीस-चालीस, क्षीणकषायमें चौबीस, सयोगी और अयोगीमें बारह गुणकार हैं। सिद्धोंमें गुणकार नहीं हैं ।।८५०॥
क-१५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org