SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ११५९ कर्णाटवृत्ति जीवतत्वप्रदोपिका शमोदयनिरपेक्षदोळादुदु पारिणामिकभावमें बुदक्कु । उवसमभावो उवसमसम्मं चरणं च तारिसं खयिओ। खायियणाणं दंसण सम्मं चरित्तं च दाणादी ।।८१६॥ उपशमभाव उपशमसम्यक्त्वं चरणं च तादृशं क्षायिकः । क्षायिकज्ञानं दर्शनं सम्यक्त्वं चरित्रं च दानादयः॥ ___ आ पंचभावंगळोळु मोदलुपशमभावमदु उपशमसम्यक्त्वमुमुपशमचारित्रमें वितु द्विविध. मक्कुमते क्षायिकभावमुं क्षायिकज्ञानं क्षायिकदर्शनं क्षायिकसम्यक्त्वं क्षायिकचारित्रं क्षायिकदानादिपंचकमुमितु नवविधमक्कु। खाओवसमियभावो चउणाण तिदसणं तिअण्णाणं। दाणादिपंच वेदग-सरागचारित्त-दसंजमं ॥८१७॥ क्षायोपशमिकभावश्चतुर्ज्ञानत्रिदर्शनव्यज्ञानं । दानाविपंचवेदक सरागचारित्रदेशसंयमं ॥ क्षायोपशमिकभावं मतिश्रुतावधिमनःपर्ययमब चतुर्ज्ञानंगळं चक्षुरचक्षुरवधिगळेत विदर्शनंगळं कुमतिकुश्रुतविभंगर्म ब व्यज्ञानंगळं दानलाभभोगोपभोगवीर्यमेब दानादिपंचकर्म वेदकसम्यक्त्वमं सरागचारित्रमं देशसंयममुदितष्टादशभेवमक्कु। ओदयिया पुण भावा गदिलिंगकसाय तह य मिच्छत्तं । लेस्सासिद्धासंजम अण्णाणं होति इगिवीसं ॥८१८॥ औदयिकाः पुनर्भावाः गतिलिंगकषायास्तया मिथ्यात्वं । लेश्याऽसिद्धासंयमाज्ञानं भवत्येकविशतिः॥ पेक्षायां भवः पारिणामिकभावः स्यात् ॥८१५॥ उक्तोत्तरभेदसंख्याविषयभावान् व्यनक्ति उपशमभावा:-उपशमसम्यक्त्वं उपशमचारित्रं चेति द्वेषा, क्षायिकभावाः क्षायिकं ज्ञानं दर्शनं . सम्यक्त्वं चारित्रं तादृक्दानादयश्चेति नवधा ॥८१६॥ क्षायोपशमिकभावा:-मतिश्रतावधिमनःपर्ययज्ञानानि, चक्षुरचक्षुरवषिदर्शनानि, कुमतिश्रुतविभंगज्ञानानि, दानलाभभोगोपभोगवीर्याणि, वेदकसम्यक्त्वं, सरागचारित्रं देशसंयमश्चेत्यष्टादशधा ॥८१७॥ २५ औदयिकभाव है। उपशम, क्षय, क्षयोपशम और उदयकी अपेक्षाके अभावमें होनेवाला भाव पारिणामिक है ॥८१५|| आगे उत्तर भेदोंकी संख्याके विषयभूत भावोंको कहते हैं-औप. मिकभाव उपशमसम्यक्त्व और उपशमचारित्रके भेदसे दो प्रकार है। क्षायिकभाव क्षायिकज्ञान दर्शन सम्यक्त्व, चारित्र, दान, लाभ, भोग-उपभोग वीयके भेदसे नौ प्रकार हैं ।।८१६।। क्षायोपशमिकभाव मतिश्रत अवधि मनःपर्यय ये चार ज्ञान, चक्षु अचक्षु अवधि ये तीन दर्शन, कुमति कुश्रुत विभंग ये तीन अज्ञान, दान, लाभ, भोग, उपभोग, वीर्य, वेदक ३० सम्यक्त्व, सरागचारित्र और देशसंयमके भेदसे अठारह प्रकार है॥८१७|| क-१४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy