SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ११५२ गो कर्मकाण्डे ज्ञानावरणीयबंधकारणंगळप्पुवु । वर्शनविषयंगळादोर्ड वर्शनावरणीयगंधारणंगलापुत् ॥ भूदाणुकंपवदजोगजुज्जिदो खंतिदाणगुरुभत्तो। बंधदि भूयो सादं विवरोयो बंधदे इदरं ॥८०१॥ भूतानुकंपावतयोगयुक्तः क्षांतिदानगुरुभक्तः। बध्नाति भूयः सातं विपरीतो बनातीतरत् ।। तासु तासु गतिषु कर्मोवयवशाद्भवंतीति भूतानि प्राणिन इत्यर्थः तेष्वनुकंपनमनुकंपा भूतानुकंपा । तान्यहिंसावोनि योगः समाधिः सम्यकप्रणिधानमित्यर्थः । भूतानुकंपा च व्रतानि च योगश्च भूतानुकंपावतयोंगास्तैर्युक्तः यदितु भूतानुकंपनव्रतयोगंगळे दिवरोकूडिदनुं क्रोधादिनिवृत्तिलक्षणक्षांतिचतुविधवानमुम बिवनुळ्ळनुं पंचगुरुभक्तिसंपन्ननुमप्प जीवं सातवेदनीयप्रकृतिगे भागमं माळकुं। विपरीतं भूतानुकंपारहितनुं व्रतमिल्लदनुं चित्तसमाधानरहितनुं शांतिदानशून्यनुं १० पंचगुरुभक्तिरहितनुं असातवेदनीयबंधप्रकृतिगे तोवानुभागमं कटुगुं । अरहंतसिद्धचेदियतवसुदगुरुधम्मसंघपडिणीगो। बंधदि दंसणमोहं अणंतसंसारिओ जेण ॥८०२॥ अर्हत्सिद्धचैत्यतपोगुरुश्रुतधर्मसंघप्रत्यनोकः । बध्नाति दर्शनमोहमनंतसंसारो येन ॥ येन-आउदो'दु दर्शनमोहनीयमिथ्यात्वकर्मोदयकारणविंदमहंसिद्धचैत्यतपोगुरुश्रुतधम्म १५ संघप्रतिकूलनप्प अनंतसंसारिजीवन दर्शनमोहनीयकम्ममं कटुगुं ।। भेद: ज्ञानविषयत्वेन ज्ञानावरणस्य दर्शनविषयत्वेन दर्शनावरणस्येति ॥८००॥ गती गती कर्मोदयवशाद्भवन्तीति भूताः प्राणिनः तेष्वनुकम्पा । व्रतानि हिंसादिविरतिः। योगः -समाधिः सम्यकप्रणिधानमित्यर्थः तैर्युक्तः । क्रोषादिनिवृत्तिलक्षणक्षात्या चतुर्विधदानेन पंचगुरुभक्तया च सम्पन्नः स जीवः सातं तीव्रानुभागं भूयो बध्नाति । तद्विपरीतस्तादृगसातं बध्नाति ॥८०१॥ २. योऽहत्सिद्धचैत्यतपोगरुश्रुतधर्मसंघप्रतिकुलः स तदर्शनमोहनीयं बध्नाति येनोदयागतेन जीवोऽनन्त संसारी स्यात् ।।८०२॥ प्रचुर बन्ध होता है और दर्शनावरणके सम्बन्धमें करनेसे दर्शनावरणका प्रचुर बन्ध होता है ।।८००॥ कर्मोदयवश नाना गतियोंमें जो होते हैं उन्हें भूत या प्राणी कहते हैं। उनमें दयाभाव, २५ हिंसादिके त्यागरूप व्रत तथा योग अर्थात् समाधि सम्यक् एकाग्रता इनसे जो युक्त होता है तथा क्रोधादिकी निवृत्तिरूप क्षमा, चार प्रकारके दान और पंचपरमेष्ठीकी भक्तिसे सम्पन्न होता है वह जीव सातावेदनीयको तीव्र अनुभागके साथ बांधता है । इसके विपरीत आचरण वाला असातावेदनीयको तीव्र अनुभागके साथ बाँधता है ।।८०१।। जो व्यक्ति अरहन्त, सिद्ध, जिन प्रतिमा, तप, निम्रन्थ गुरु, श्रुत, धर्म, संघके प्रतिकूल ३० होता है, उनको झूठा दोष लगाता है वह जीव दर्शन मोहनीयका बन्ध करता है। उसके उदयसे जीवके संसारका अन्त नहीं होता ।।८०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy