________________
५
अपूर्ध्वकरणनो ध्रुवगुण्यंगळु षोडशोत्तरद्विशतमक्कुं २१६ ॥ यिती क्रमविवं मिथ्यादृष्टट्यादिया गियपूर्वकरणपय्र्यंतं ध्रुवगुण्यभंगंगळमध्रुव गुणकारंगळे व भेदंगळं टप्पुदरिदं ध्रुवगुणमंगळप्पुविवं तम्म अध्रुवगुणकारं गळिदं गुणिसुत्तं विरलू तंतम्म भंगंगळपुविल्लि ध्रुवभंगानां ई १० पेल्पट्ट ध्रुवभंगंगळ नितु मेकैकंगळपुर्वारदं न भेदात् आध्रुवभंगंगळिगन्ना प्राणासंयमदं द्विसंयोगादि भेदंगळिल्लप्पुदरदं मिथ्यात्वेंद्रियादिगळगे संभविसुव भंगंगळनितु ध्रुवभंगंगळेयपु
१५
२०
११४८
गो० कर्मकाण्डे
संयतनो षण्नवत्युत्तरद्वादशशतमकुं । १२९६ ॥ प्रमत्तसंयतनोळ द्वात्रिंशदुत्तरद्विशत मक्कुं । २३२ । अप्रमत्तनोल षोडशोत्तर द्विशतमक्कुं । २१६ ॥ अपूर्व्वकरणाविगळोळ पेवपरु :सोलस बिसदं कमसो धुवगुणगारा अपुव्वकरणोत्ति । अधुवगुणिदे भंगा धुवभंगाणं ण भेदादो || ७९८ ।।
षोडश द्विशतं क्रमशो ध्रुवगुणकारा अपूर्व्वकरणपध्यंतं । अध्रुवगुणिते भंगा ध्रुवभंगानां न
भेदात् ॥
२५
बुदत्थं ॥
अनंतरमा प्राणासंयमगगे प्रत्येकद्वि संयोगादिभेदंगळंटे बिरा भेदंगळं साधिसुवुपायमाउदोर्ड अक्षसंचारं ज्ञातार्थमवल्लविदों दु प्रकारविंदं प्रत्येक द्विसंयोगादिगळं साधिसुवुपायमं पेदपरु :
छपंचादेयंतं रूउत्तरभाजिदे कमेण हदे |
लद्धं मिच्छचउक्के देसे संजोगगुणगारा || ७९९ ॥
षट्पंचायेकांतं रूपोत्तर भाजिते क्रमेण हते । लब्धं मिथ्यादृष्ट्यादि चतुष्के देशसंयते संयोग गुणकाराः ॥
षट्पंचांकंगळादियागि एकांकावसानमागि स्थापिसिदुवं पूर्वोक्तक्रमविदं एकाहोकोत्तरमागवर केळगे हारंगळं स्थापिसि भागिसुत्तिरलु प्रथमलब्धं प्रत्येकभंगप्रमाणमार । ६ । मत्तं
चत्वारिंशदशग्रचतुर्दशशती । असंयतेऽशीत्यग्रषोडशशती । देशसंयते षण्णवत्यग्रद्वादशशती । प्रमत्ते द्वात्रिंशदग्रद्विशती । अप्रमत्ते द्वात्रिंशदग्रद्विशती । अप्रमत्ते षोडशाद्विशती । अपूर्वं करणे षोडशाग्रद्विशती । अमीषु गुण्येषु स्वस्वा गुणकारेण गुणितेषु तत्र भंगाः स्युः । उपरि केवलध्रुवभंगाणामेव भेदान्नाध्रुवगुणकारः द्विसंयोगादिजनितत्वाभावात् । ॥७९७ ।। ७९८ ।। प्रागुक्तप्रत्येकादिभंगसाधनेऽक्षसंचारो जातार्थः इत्युपायान्तरमाहदीपर्यंतानंकान् संस्थाप्य तदवोहारानेकादीनेकोत्तरान् संस्थाप्य -
सौ चौबीस, मिश्रमें चौदह सौ चालीस, असंयत में सोलह सौ अस्सी, देशसंयतमें बारह सौ छियानबे, प्रमत्तमें दो सौ बत्तीस, अप्रमत्तमें दो सौ सोलह, अपूर्वकरणमें दो सौ सोलह है । इन ध्रुव गुण्यों को अपने-अपने अध्रुव गुणकारसे गुणा करनेपर अपने-अपने भंग होते हैं । इ० ऊपर के गुणस्थानों में केवल ध्रुव भंग ही हैं; क्योंकि उनमें भय जुगुप्सा और अविरतिका अभाव है अतः अध्रुव गुणकार नहीं होते ।।७६७-७९८।।
पूर्वोक्त प्रत्येक द्विसंयोगी आदि भंगों के साधनेमें अक्षसंचार कहा । अब उनके साधनेके लिये अन्य उपाय कहते हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org