SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ११३९ उपशान्तकषायंगेककूटोळेकयोगप्रत्यय स्थानप्रकार मोदेयककुं यो १ क्षीणकषायंगेकयोग प्रत्ययस्थानप्रकारमा देयक्कुं यो १ सयोगकेवलिभट्टारकंगेकयोगप्रत्ययस्थानमा देयकुं यो १ अयोगि केवलिभट्टारक नो प्रत्ययं शून्यमक्कु । मितिनितुं प्रक्रियेयं मनदोलिरिसि याचानिवं दस अट्ठारसदसयं सत्तरेत्यादियिदं जघन्यमध्यमोत्कृष्टस्थानंगळ एकं च तिणि पंचयेत्याविस्थानप्रारंगळु भयदुगरहियमित्यादिकूटप्राकारंगळं पेळळपटुवादितु ज्ञातव्यमकुं॥ अनंतरं कूटोच्चारण प्रकारमं पेन्दपरु: मिच्छत्ताणण्णदरं एक्केणक्खेण एक्ककायादी। तत्तो कसायवेददुजुगलाणेक्कं च जोगाणं ॥७९५॥ मिथ्यात्वानामन्यतरत् एकेनाक्षेणैककायादयः । ततः कषायवेदद्वियुगलानामेकं च योगानां ॥ मिथ्यात्वपंचकोळन्यतरमुमिद्रियषट्कदोडमेकाकायादिगळुमल्लिदं मेले कषायंगळोठोंदु १० जातियु वेदंगळोळोदु वेवमुं द्वियुगळंगळोळोदुयुगळम चशब्ददिदं संभविसुवेडयोळ भयजुगुप्साद्वयबोळन्यतरमुमो देडेयोळ उभयमुंयोगंगळोळोदु मिदु कूटोच्चारण प्रकारमक्कुमते दोर्ड येकांतमिथ्यादृष्टियोळं स्पर्शनेन्द्रियदोळं पृथ्वीकायदो क्रोत्रियदोळं पंडवेददोळं षंडवेवदोळं बनिवृत्तिकरणस्य सवेदमागे त्रिकूटेषु त्रिकमेकं । अवेदभागे चतुःकूटेषु द्विकमेकं स्यात् ३ । २ सूक्ष्मसाम्पराय स्यैककूटे द्विकमेकं २ उपशान्तकषायक्षीणकषायसयोगेष्वेकै योगप्रत्ययकमेव १ अयोगे प्रत्ययशून्यं इत्येतन्मनसि १५ कृत्वाचार्यो दस अट्रारस दसयं सत्तारेत्यादिना जघन्यमध्यमोत्कृष्टस्थानानि, एकं च तिणि पंचयेत्यादिस्थानप्रकारान् भयदुगरहियमित्यादि कूटप्रकारांश्चोक्तवान् । एवंविधः पाठभेदः, अभयचन्द्रनामांकितायां टीकायां] । ॥७९४॥ अप कूटोच्चारणप्रकारमाह मिथ्यात्वानामन्यतरत षडिद्रियाणामेकेन सहककायादि ततः कषायेष्वेका जातिः । वेदेष्वेकः । युगलद्वये एकं । चशब्दात्सम्भवस्थाने भयजुगुप्सयोरेकं, अन्यत्रोभयं च । योगेष्वेकः । इति कूटोच्चारणप्रकारः । २० तद्यया सासादन आदिमें जो कूट कहे हैं उनमें भी इसी प्रकार विचार कर आस्रवोंके स्थान और उनके प्रकार जानना। ये सब मनमें रखकर आचार्यने पूर्व में दो गाथाओंके द्वारा स्थान तथा स्थानीक प्रकार कहे है॥७९४|| आगे कूटोचारणके प्रकार कहते हैं मिथ्यात्वों में से कोई एक और छह इन्द्रियों में से एकके साथ एक-दो कायादि, उनके पश्चात कषायों में से एक जाति, वेदोंमें से एक तथा दो युगलों में से एक, 'च' शब्दसे सम्भव स्थानमें भय जुगुप्सामें से एक वा दोनों और योगोंमें-से एक। इस तरहसे कूटोंके उच्चारण करनेका विधान है। वही कहते हैं विशेषार्थ-जीवकाण्डके गुणस्थान अधिकारमें विकथा आदिके अक्षसंचार आदि ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy