SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ११३८ गो० कर्मकाण्ड कूडि असंयतसम्यग्दृष्टिग संदृष्टि १०/१२।२३।१४१५|१८| देशपयान कुटत्रयदो ११२|३|३|३|३|२|१ 1टा ९।१०।११।१३। कूडि देशसंयतंग |८६०/११/१२/१३१४ प्रमत्त सपतंग मूरु दूगल, ९/१०/११/१२|१३| १।२।३/३/३/२|१| |१०|११११२।१३।१६ प्रथमकूटदोळु पंचप्रत्ययस्थान मो देयककुं। द्वितीयकूटदोळु षन्प्रत्ययस्थान प्रकार मा देधक्कुं । तृतीयकूटदोळ सप्तप्रत्ययस्थानप्रकारमा देवकुं। अवक्के संदृष्टि ५ अप्रमत्तंगमी प्रकारदिदं त्रिक. टंगळोळुमक्कुं ५ अपूर्वकरणंगमिते त्रिकूटंगळोळमक्कुं ५ अनिवृत्तिकरणन सवेदभागयोळु ५ फूटंगल मूररोल त्रिप्रत्ययस्थानप्रकारमा देयक्कुं। अवेद भागय कूट चतुष्टयदोळु द्विप्रत्ययस्थान प्रकारमा देयक्कुं। संदृष्टि ३२ सूक्ष्मसाम्परायंगेककूटदोळु द्विप्रत्ययस्थान प्रकार मोदेयकुं २ मिलित्वा ९ | १० | ११ | १२ | १३ | १४ | १५ | १६ | । १ । २ । ३ । ३ । ३ । ३ । २ । १. असंयतस्य | ९ | १० ११ । १२ । १३ । १४ । १५ । १६ । देशसंयतस्य- ८ । ९ ।१०।११ । १२ । १३ । | ९ | १० | ११ | १२ | १३ | १४ J१० | ११ | १२ | १३ | १४ | १५ प्रमत्तसयतस्य- ८।९।१०।११ | १२ | १३ | १४ | २ | ३ | ३ | ३ | २ | १ प्रथमकूटे पंचकमेकं द्वितीये षट्कं । तृतीये सप्तकमेव स्यात् । संदृष्टिः ५ तथाऽप्रमत्तापूर्वकरणयोरपि ५ और सतरहके आस्रव स्थान तीन-तीन प्रकार हैं। बारह-सोलहके पाँच-पाँच प्रकार हैं। तेरह, चौदह, पन्द्रहके छह-छह प्रकार हैं । १० | ११ | १२|१३|१४|१५/१६ । १७/ १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy