SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ११३६ गो० कर्मकाण्डे स्थानप्रकारमोंदु १० एकादशस्थानप्रकारंगळरडु ११ द्वादशस्थानप्रकारंगळु मूरु १२ त्रयोदशस्थानप्रकारंगळु मूरु १३ चतुर्दशस्थानप्रकारंगळु मूरु १४ पंचदशस्थानप्रकारंगळ मूरु १५ षोडशस्थानप्रकारंगळ एरडु १६ सप्तदशस्थानप्रकारंगळु ओंदु १७ यिवेल्लम कूडि पदिने टु स्थानप्रकारंगळप्पुवु । १८ ॥ संदृष्टि : | १० | ११ | १२ | १३ | १४ | १५ | १६ | १७ मत्तमिते मिथ्यादृष्टियोळनंतानुबंधि १ २ ३ ३ ३ ३। २।१ । युतापुनरुक्तकूटत्रयदोळु प्रथमभयविरहितकूटदोळेकादशादिषट्स्थानंगळं द्वितीयभयद्विकान्यतर. युतकूटदोळ द्वादशादिषट्स्थानप्रकारंगळप्पुवु । आ भयद्विकयुततृतीयकूटदोळ त्रयोदशादिषट्स्थानप्रकारंगळप्पुवु । संदृष्टि :-११ | १२ | १३ | १४ | १५ | १६ २|१३|१४|१५|१६ १७ १३|१४|१५ | १६ | १७/१८ यिती मूरुं कूटंगळ पदिनेटु स्थानप्रकारंगळं माडुत्तं विरलेकादशस्थानप्रकारमो देयक्कु ११ द्वादशस्थानप्रकारंगळेरडु १२ त्रयोदशस्थाप्रकारंगळ मूरु १३ चतुर्दशस्थानप्रकारं. १० गळ मूरु १४ पंचदशस्थानप्रकारंगळ, मूरु १५ षोडशस्थानप्रकारंगळ, मूरु १६ सप्त दशस्थानप्रकारंगळुमेरड १७ अष्टादशस्थानप्रकारमोदु १८ समुच्चय । संदृष्टि : अत्र दशकस्य प्रकार एकः १० एकादशकस्य द्वौ ११ द्वादशकस्य त्रयः १२ त्रयोदशकस्य त्रयः १३ चतुर्दशकस्य त्रयः १४ पंचदशकस्य त्रयः १५ षोडशकस्य द्वौ १६ सप्तदशकस्यैकः १७ मिलित्वाऽष्टादश भवन्ति १८। पुनः मिथ्यादृष्टावनन्तानुबंधियुतत्रिकूटेषु प्रथमे एकादशकादीनि षट् । द्वितीये द्वादशकादीनि षट् । तृतीये त्रयोदश१५ कादीनि षट् । संदृष्टि : | ११ | १२ | १३ | १४ | १५ | १६ | १२ । १३ । १४ । १५ । १६ । १७ | १३ | १४ | १५ । १६ । १७ । १८ । अकादशकस्य प्रकार एकः ११ द्वादशकस्य द्वौ १२ त्रयोदशकस्य त्रयः १३ चतुर्दशकस्य त्रयः १४ छह स्थान होते हैं। अनन्तानुबन्धी सहित तीन कूटोंमें एक अनन्तानुबन्धी कषाय बढ़ जाती है। इससे प्रथम कूट में ग्यारह आदि छह स्थान हैं, दूसरे कूट में बारह आदि छह स्थान हैं। तीसरे कूटमें तेरह आदि छह आस्रव स्थान हैं। इस तरह इन कूटोंमें दस और अठारहका २० आस्रव तो एक-एक ही प्रकार है क्योंकि दसका आस्रव तो अनन्तानुबन्धीरहित प्रथम कूटमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy