SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका मत्तमा प्रथमकूटदोळे मिथ्यात्वंगळोठोंदु इंद्रियंगलोलोंदु पृथ्व्यप्नेजस्कायिकजीवत्रयवधासंयमत्रयमुं कषायचतुस्त्रयदोळु ओदुत्रय, वेदत्रयबोळोदु वेदमुं द्विकद्वयदोळोदु द्विक, दशयोगंगळोठोंदु योगमं इंतु द्वादशप्रत्ययस्यानप्रकारमोदकुं। मतमा प्रथमकूटदोळे मिथ्यात्वं. गळोडोमिद्रियंगळोळोदं पृथ्व्याजोवायुकायिकजीववधासंयमचतुष्टयम, चतुःकषायत्रयदोनों त्रयमं वेदत्रयदोठोंद वेदमं द्विकद्वयदोठोंदु द्विकमु दशयोगंगळोलो दुयोगमितु त्रयोदश- ५ प्रत्ययस्थानप्रकारमा देयक्कुं। मत्तमा प्रथमकूटोळे मिथ्यात्वंगळोळोदुमिद्वियंगळोलो, पृथ्व्याप्तेजोवायुवनस्पतिकायिकजीववधासंयमपंचकम, चतुःकषायत्रयंगळोठोंदु त्रयमु, वेदत्रय. दोळोदु वेदम, द्विकद्वयदोनोंदु द्विकम, दशयोगंगोठोंदु योगमुमितु चतुर्दशप्रत्ययंगळस्थान. प्रकारमों दक्कुं। मत्तमा प्रथमकूटदोळे मिथ्यात्वंगळोळोदु मिथ्यात्वमुमिद्रियंगोलिद्रियासंयममु, पृथ्व्य- १० प्रेजोवायुवनस्पतित्रसजीववधासंयमषटकमु, चतुःकषायत्रयदोलों दुकवायत्रयमु, वेदत्रयंगळोळोंदु वेदमुं, द्विकद्वपदोनोंदु द्विक, दशयोगंगळोठोंदु योगमुर्मितु पंचदशप्रत्ययंगळ स्थानप्रकारमोदक्कुमिते सर्वगुणस्थानकूटंगोळु स्थानप्रकारंगळ साधिसल्पडुवुवदु कारणविदमनंतानुबंधिरहित मिथ्यादृष्टिय द्वितीयकूटदोळमेकादशादिषोडशावसानमाद षट्स्थानप्रकारंगळप्पुवु । आ तृतीयकूटदोलु द्वादशादिसप्तदशाश्सानमाद षट्स्थानप्रकारंगळप्पुतिनंतानुबंधिरहितमिथ्यादृष्टियोळ- १५ पुनरुक्तकूटत्रयस्थानप्रकार संदृष्टि :-|१०| ११ | १२ | १३ | १४ | १५। इवं कूडिदोडे वश. |११| १२ | १३ | १४ | १५ | १६ |१२|१३|१४|१५१६१७) योरेकं । दशयोगेष्वकः, इति द्वादशकं । पुनः मिथ्यात्वेष्वेकं । इन्द्रियेष्वेकं । पृथ्व्यादिचतुर्वधासंयमाः । चतःकषायत्रयेष्वेक । त्रिवेदेष्वेकः । द्विद्विकयोरेकं । दशयोगेष्वेकः इति त्रयोदशक। पुनः मिथ्यात्वेष्वेक। इन्द्रियेष्वेकं । पृथ्व्यादिपंचबधासंयमाः । चतुःकषायत्रयेष्वेकं । त्रिवेदेष्वेकः। द्विद्विकयोरेकं । दशयोगेष्वेकः । इति चतुर्दशकं । पनः मिथ्यात्वेष्वेक । इन्द्रियेष्वेक। पध्व्यादिषटकायबधासंयमाः। चतःकषायत्रयेष्वेकं इति .. पंचदशकं । एवं द्वितीयकूटे एकादशकादिषोडशकांतानि षट् । तृतीयकूटे द्वादशकादिसप्तदशकांतानि षट् । संदृष्टि: | १० | ११ | १२ | १३ | १४ | १५ ११ | १२ | १३ | १४ | १५ । १६ १२ | १३ | १४ | १५ | १६ | १७ हिंसा मिलानेसे ग्यारहका आस्रव होता है। दो के स्थानमें तीन कायकी हिंसा मिलानेसे बारह का आस्रव होता है। तीनके स्थानमें चार कायकी हिंसा मिलानेपर तेरहका आस्रव होता है। चारके स्थानमें पाँच कायकी हिंसा होनेपर चौदहका आस्रव होता है । पाँचके । स्थानमें छह कायकी हिंसा होनेपर पन्द्रहका आस्रव है। इस तरह अनन्तानुबन्धी रहित प्रथम कूट में दस आदि छह स्थान हुए। दूसरे कूट में भय जुगुप्सामें-से एकके मिलानेसे ग्यारह आदि छह स्थान होते हैं। तीसरे कूट में भयजुगुप्सा दोनोंके मिलनेसे बारह आदि क-१४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy