SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतस्वप्रदीपिका १११७ पंचविंशतिस्थानोदयदोळु त्रिनवतियुमेकनवतियुं सत्त्वमागुत्तं विरलेकान्नत्रिंशत् त्रिशद्बंधंगळप्पुवु । उ २५ । स ९३ । ९१ । २९ । ३० ॥ मत्तमा पंचविंशत्युवयदोळ द्विनवति सत्वमाणिर बंधस्थानंगळमा विमषट्कमक्कुं । उ२५ । स ९२ । बं २३ । २५ । २६ । २८ । २९ । ३० ॥ ममा पंचविंशत्युदयमुं नवत्यादि चतुःसत्त्वंगळोळ अष्टाविंशतिरहिताद्यषड्बंधस्थानं गळपुषु । उ २५ । स ९० । ८८ । ८४ । ८२ । बं २३ । २५ । २६ । २९ । ३० ।। षड्विंशत्यां विशतिः ॥ छवीसे तिणिउदे उणतीसं बंध दुगखणउदीए । आदिमari एवं अडसीदितिए ण अडवीसं ॥७७८ || कनवत्यामूनत्रिंशद्बंधः द्विकख नवत्या माद्यषट्कमेवमष्टाशीतित्रये नाष्टा विशत्युदयदो त्रिनवत्येकनवति सस्वंगळोळ नवविंशतिबंधस्थानमो वैयक्कुं ॥ १० उ २६ । स ९३ । ९१ ॥ बं २९ ॥ मत्तमा षड्विंशत्युदयदोळ द्विनवतियुं खनवतियुं सस्वमागलु त्रयोविंशत्यादिपादाविम षड्बंधस्थानंगळवु । उ २६ । स ९२ । ९० । बं २३ ॥ २५ ॥ २६ ॥ २८ ॥ २९ । ३० ॥ एवं षड्विंशत्युद यवोळष्टाशीतित्रयसत्त्वबोळ अष्टाविंशतिबंधरहित त्रयोविंशत्यावि षट्कमक्कुं । उ २६ । स ८८ । ८४ । ८२ । बं २३ | २५ | २६ । २९ । ३० ।। ७ सगवसे तिगिणउदे नववीस दुबंधयं दुणउदीए | आदिमण उदितिए एवं अडवीसयं णत्थि ||७७९ ॥ सप्तविंशत्यां श्येकनवत्यां नवविंशतिद्विकबंध द्विनवत्यामादिम षट्नवतित्रये एवमष्टाविंशतिर्नास्ति । पंचविंशतिकोदये येकाधिकन वतिकसत्त्वे बम्स्थानान्येकान्नत्रिंशत्क त्रिशतके द्वे । पुनः तदुदये द्विनवतिकसत्त्वे आदिषट्कं । पुनस्तदुदयनवतिकादिचतुःसत्त्वेष्वपि तदेवादिमषट्कमष्टाविंशतिकोनं ॥ ७७७ ॥ Jain Education International विशतिकोदकाधिक नवतिकसत्त्वयो बंघस्थानानि नवविंशतिकं । पुनस्तदुदये द्विनवतिकनवतिकसत्त्वे आद्यानि षट् । पुनस्तदुदयेऽष्टाशीत्यादित्रयसत्त्वे तान्येव षट् नाष्टाविंशतिकं ॥ ७७८ ॥ पच्चीसके उदय सहित तिरानबे और इक्यानबेके सत्व में उनतीस, तीस दो बन्धस्थान हैं । पच्चीसका उदय और बानबेके सत्व में आदिके छह बन्धस्थान हैं । पचीसके उदय सहित नब्बे आदि चारके सत्व में भी अठाईस के बिना आदिके छह बन्धस्थान हैं ॥७७॥ १५ २५ छब्बीसके उदयसहित तिरानबे और इक्यानबेके सत्त्वमें उनतीसका बन्धस्थान है । छब्बीस के उदयसहित बानबे - नब्बेके सत्त्व में आदिके छह बन्धस्थान हैं । छब्बीसके उदय के साथ अठासी आदि तीन के सत्वमें अठाईसके बिना आदिके छह बन्धस्थान हैं ||७७८ || For Private & Personal Use Only २० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy