SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे वयवळ निवतियुमेकनवतियं सस्वमागल नवविंशतिद्वयं बंधमक्कुं । उब २७ ॥ स ९३ । ९१ । बं २९ । ३० ॥ मत्तमा सप्तविंशत्युदयमुं द्विनवतिथं सस्वमादोडे आटा षड्बंधस्थामंगळ | उ २७ ॥ स ९२ । बं २३ | २५ | २६ । २८ । २९ । ३० ।। मत्तमा सप्तविंशत्युदयमुं नवतित्रयमुं सत्यमागलुमंते बंधंगळु मष्टाविंशतिपोरगागि आद्यषड्बंधस्थानंगळप्पुवु । २७ । ५ स ९० । ८८ । ८४ । बं २३ । २५ | २६ । २९ । ३० ।। १० १५ २० १११८ ३० asara तिणिउदेउतीसद दुजुदणउदि णउदितिये | बंधी सगवीसं वा णउदीए अस्थि 'णडवीसं ॥ ७८० || अष्टाविशत्यां येकनवत्यामेकान्नत्रिंशद्विकं द्विद्युतनवतिनवतित्रये । बंधः सप्तविंशतिवत् नवत्यामस्त्यष्टाविंशतिः ॥ अष्टाविंशतिस्थानोदय दोळ श्येकनवतिसत्त्वमागुत्तं विरलु नवविंशतियुं त्रिंशदबंध मुमक्कुं । उ २८ । स ९३ । ९१ । बं २९ । ३० ।। मत्तमष्टाविंशत्युदयमुं द्वानवतियुं नवत्यादित्रय सवस्थानंगकोळ बंघस्थानंगळ सप्तविंशत्युदयदोळ पेळवंत संभविसुगुमल्लि नवतिस्थानदोळ मष्टा विशतिबंधमुंदु | उ २८ । स९२ । ९० | बं २३ | २५ | २६ । २८ । २९ । ३० || मत्तं उ २८ । स ८८ । ८४ । बं २३ । २५ । २६ । २९ । ३० ॥ अडवी समिती से तीसे ते उदिसत्तगे बंधो । नववी सेक्कत्तीस इगिणउदे अट्टवी सदुगं ॥ ७८१ ॥ अष्टाविंशतिरिव नवविंशत्यां त्रिशदुदये त्रिनवतिसत्वेकबंघो । नवविंशत्येक त्रिंशदेकनवत्यामष्टाविंशतिद्विकं ॥ सप्तविंशतिकोदये त्र्येकाधिकनवतिकसत्त्वे बन्धस्थानानि नवविंशतिकादिद्वयं । पुनस्तदुदये द्विनवतिकसत्त्वे आद्यानि षट् । पुनस्तदुदये नवतिकादित्रिसत्त्वे तान्येव षट् नाष्टाविंशतिकमस्ति ॥ ७७९ ॥ अष्टाविंशतिकोदये येकाधिकनवतिकसत्वे बन्धस्थानानि नवविंशतिकत्रिशतके द्वे । तदुदये द्वानवतिकसत्त्वे नवतिकादित्रिसत्त्वे च सप्तविंशतिकोदयस्येव न नवतिकसत्त्वेऽष्टाविंशतिकबंषोऽस्ति ॥७८० ॥ सत्ताईसके उदयसहित तिरानबे, इक्यानबेके सत्त्वमें उनतीस आदि दो बन्धस्थान हैं । सत्ताईसके उदय सहित बानबेके सत्त्वमें आदिके छह बन्धस्थान हैं । सत्ताईसका उदय नब्बे आदि तीनके सत्व में अठाईसके बिना आदिके छह बन्धस्थानों में से पाँच बन्धस्थान २५ ॥७७९ ॥ अठाईसके उदयसहित तिरानबे, इक्यानबेके सत्वमें उनतीस-तीस दो बन्धस्थान हैं । अठाईसका उदय बानबेके और नब्बे आदि तीनके सत्व में सत्ताईसके उदय सहित में कहे अनुसार ही बन्धस्थान होते हैं । इतना विशेष है कि नब्बेके सत्व में अठाईसका बन्ध नहीं होता ॥ ७८० ॥ १. अडवीसं [ता०] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy