SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ १११६ गो० कर्मकाण्डे इगिवीसट्ठाणुदये तिगिणउदे णवयवीसदुगबंधो । तेण दुखणउदीसत्ते आदिमछक्कं हवे बंधो ।।७७५॥ एकविंशतिस्थानोदये त्र्येकनवत्यां नवविंशतिद्विकबंधः । तेन द्विखनवतिसत्वे आदिमषट्क भवेद्वधः॥ एकविंशतिस्थानोदयदोळु त्रिनवत्येकनवतिसत्त्वंगळोळु नवविंशतियुं त्रिंशत्प्रकृतिबंधमकुं। उ २१ । स ९३ । ९१ । बं २९ । ३० ।। मत्तमा एकविंशत्युदयदोडने द्विनवति खनवति सत्त्वद्वयमागलादिमषड्बंधस्थानंगळप्पुवु । उ २१ । स ९२।९० । बं २३ । २५ । २६ । २८ । २९ । ३०॥ एवमडसीदितिदये ण हि अडवीसं पुणो वि चउवीसे । दुखणउदडसीदितिये सत्ते पुव्वं व बंधपदं ॥७७६।। १० एवमष्टाशीतित्रये नाष्टाविंशतिः पुनरपि चतुन्विशत्यां। द्विखनवत्यष्टाशीतित्रये सत्वे पूर्ववबंधपदं ॥ एवं इंतेकविंशत्युदयदोळष्टाशीतित्रयसत्त्वदोळु अष्टाविंशतिस्थानबंधमिल्ल । उ २१ । स ८८ । ८४ । ८२ ॥ २३ । २५ । २६ । २९ । ३०॥ पुनरपि-चतुन्विशत्युदयदोळ द्वानवति खनवत्यष्टाशीतित्रितयसत्त्वस्थानंगळोळु पूर्वोक्तत्रयोविंशत्यादि पंचस्थानंगळे बंधमप्पुवु । उ २४ । १५ स ९२ । ९०। ८८ । ८४ । ८२ । बं २३ । २५ । २६ । २९ । ३०॥ पणवीसे तिगिणउदे एगुणतीसं दुगं दुणउदीए । आदिमछक्कं बंधो गउदिचउक्केवि णडवीसं ॥७७७॥ पंचविंशत्यां ध्येकनवत्यामेकान्नत्रिशद्विकं द्विनवत्यामादिमषट्कं बंधो नवतिचतुष्केऽपि नाष्टाविंशतिः ॥ एकविंशतिकोदये त्र्येकाधिकनवतिकसत्त्वयोर्बन्धस्थानानि नवविंशतिकत्रिंशत्के द्वे । पुनस्तदुदयेन द्विनवतिकनवतिकसत्त्वयोराद्यान्येव षट् ॥७७।। पुनः तदुदयाष्टाशीतिकादित्रयसत्त्वे बन्धस्थानानि तान्येव षट् न ह्यष्टाविंशतिकं । चतुर्विशतिकोदये द्वानवतिकनवतिकाष्टाशीतिकादित्रयसत्त्वे पूर्वोक्तान्येव पंच ॥७७६॥ इक्कीसके उदयसहित तिरानबेके सत्त्वमें उनतीस, तीस दो बन्धस्थान हैं । इक्कीसके २५ उदय सहित बानबे-नब्बेके सत्त्वमें आदिके छह बन्धस्थान हैं ॥७७५।। इक्कीसके उदय सहित अठासी आदि तीनके सत्त्वमें बन्धस्थान अठाईसके बिना आदिके छह में से पाँच हैं। चौबीसके उदय सहित बानबे, नब्बे और अठासी आदि तीनके सत्त्वमें पूर्वोक्त पाँच बन्धस्थान हैं ।।७७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy