SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १११३ त्रयोविंशतिबंधस्थानदोळ द्विनवतियुं खनवतियुं अष्टाशीतियुं चतुरशीतियुं सत्वस्थानंगळागुत्तं विरलेकविंशत्यादि नवोदयस्थानंगळप्पु । बं २३ । स९२ । ९० । ८८ । ८४ । उ २१ । २४ | २५ | २६ | २७ | २८ । २९ । ३० । ३१ ।। मत्तमा त्रयोविंशतिबंधकनोळु द्वयशीतिसत्वस्थानमागुत्तं विरलेकविंशत्यादिचतुरुदयस्थानंगळवु । बं २३ । स ८२ । उ २१ । २४ । २५ | २६ ॥ एवं पछन्वी से अडवीसे बंधगे दुणउदंसे । वीसा दिबुदया चवीसट्ठाणपरिहीणा ||७७० ॥ एवं पंचविंशत्यामष्टाविशत्यां बंधके द्विनवत्यंशे । एकविंशत्या दिनवोदयाश्चतुव्विशति स्थान परिहीनाः ॥ एवं ई प्रकारविंदमे पंचविंशतिषड्विंशतिबंधस्थानद्वयदोळं सत्वोदयस्थानंगळवु । बं २५ ॥ २६ । ९२ । ९० । ८८ । ८४ । उ २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ ।। मत्तमा- १० द्विस्थानबंधवोळु द्वयशीतिसत्य मागुतं विरलुदयंगळु मेकविंशत्यादिचतुःस्थानंगळप्पुवु । बं । २५ । २६ । स ८२ । उ २१ | २४ | २५ | २६ ॥ अष्टाविंशतिबंधकनोळ. द्विनवत्थंशबोळु वयस्थानं गळेक विशत्यादि नवोदयस्थानंगळप्पुवादोडमल्लि चतुव्विशत्युदयस्थान परिहीनंगळप्पु बु । बं २८ । स ९२ । उ २१ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ ॥ afreउदी तीसं उदओ णउदीए तिरियसण्णिं वा । असीदीए तीस नववीसे बंधगे तिणउदीए || ७७१ ॥ एकनवत्यां त्रिशदयो नवत्यां तिर्य्यवसंज्ञिवत् । अष्टाशीतौ त्रिशद्वयं नवविंशत्यां बंधके त्रिनवत्यां ॥ त्रयोविंशतिबन्धस्थाने द्विखाधिकनवतिकाष्टचतुरधिकाशीतिकसत्त्वे उदयस्थानान्ये कविशतिकादीनि नव । तद्बषद्वय शीतिसत्त्वे एकविंशतिकादीनि चत्वारि ॥७६९ ॥ पंचषडविंशतिकबंषयोरपि सत्त्वोदयस्थानान्येवं त्रयोविंशतिकवद्भवंति । अष्टविंशतिकबन्धे द्विनवतिकसत्त्वे एकविंशतिकादीनि नव चतुर्विंशतिकोनानि ॥ ७७० ॥ तेईसके बन्धस्थानके साथ बानबे, नब्बे, अठासी, चौरासीके सत्वमें इक्कीस आदि नौ उदयस्थान होते हैं । तेईस के बन्धके साथ बयासोके सत्व में इक्कीस आदि चार उदयस्थान हैं ॥७६९॥ Jain Education International १५ २५ पच्चीस-छब्बीस के बन्धके साथ सत्त्वस्थान और उदयस्थान तेईसके समान होते हैं । अठाईसके बन्ध सहित बानबेके सत्व में चौबीसके बिना इक्कीस आदि नौ उदयस्थान होते हैं ||७७०|| For Private & Personal Use Only २० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy