SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ १११२ गोकर्मकाण्डे एवं खिगितीसे ण हि बासीदी एक्कतीसबंधेण । तीसुदये तेणउदी सत्तपदं एक्कमेव हवे ॥७६७॥ एवं खैयकत्रिशदुदयेन न हि द्वयशीतिः एकत्रिंशद्बधेन । त्रिंशदुदये त्रिनवतिः सत्वपदमेकमेव भवेत् ॥ एवमी प्रकारमे त्रिशबंधमुं त्रिंशदेकत्रिंशवृदयमुमुळ्ळ जोवनोळ, पूर्वोक्तसत्वस्थानंगळेयक्कुमादोर्ड द्वचशीतिसत्वमिल्ल । बं ३० । उ ३० । ३१ ॥ स ९२। ८८ । ८४ ॥ एकत्रिशबंधदोडने त्रिंशदुदयदोळ त्रिनवतिसत्वस्थानमेयक्कुं। बं ३१ । उ ३० । स ९३॥ इगिबंधट्ठाणेण दु तीसट्ठाणोदये णिरुद्धम्मि । पढमचऊसीदिचऊ सत्तट्ठाणाणि णामस्स ॥७६८ ॥ १० एकबंधस्थानेन तु त्रिंशत्स्थानोदये निरुद्धे । प्रथमचतुरशोतिचतुःसत्वस्थानानि नाम्नः॥ एकबंधस्थानदोडने तु मत्तै त्रिंशत्रस्थानोदयमवस्थानमागुतं विरलु नामकर्मद प्रथमचतुःसत्वस्थानंगळमशोत्यादिचतुःसत्वस्थानंगळं सत्वमप्पुवु । बं १। उ ३० । स ९३ । ९२ । ९१ । ९०। ८० । ७९ ॥ ७८ ॥ ७७॥ अनंतरं बंधसत्वस्थानद्वयाधिकरणदोळुदयस्थानंगळं गाथाषटदिदं पेळ्दपरु : तेवीसबंधठाणे दुखणउदडचदुरसीदिसत्तपदे । इगिवीसादीणउदओ बासीदे एक्कवीसचऊ ॥७६९॥ त्रयोविंशतिबंधस्थाने द्विखनवत्यष्टचतुरशोति सत्वपदे । एकविंशत्यादि नवोदयः द्वयशोत्या. मेकविंशतिचत्वारि ॥ त्रिंशत्कबन्धत्रिंशत्कैत्रिंशत्कोदये सत्त्वं प्राग्वन्न हि द्वयशीतिकं । एकत्रिंशत्कबन्धेन समं त्रिंशत्कोदये २० सत्त्वं त्रिनवतिकमेवैकं स्यात् ॥७६७॥ एकबन्धेनावस्थिते तु त्रिंशत्कोदये नाम्नः सत्त्वं प्रथमचतुष्कमशीतिकादिचतुष्कं च ॥७६॥ अथ बन्धसत्त्वस्थानाधारे उदयस्थानान्याधेयत्वेन गाथाषट्केनाह तीसके बन्धके साथ तीस-इकतीसके उदयमें सत्त्व चौबीस आदि की ही तरह है किन्तु बयासीका सत्त्व नहीं है। इकतीसके बन्धके साथ तीसके उदयमें सत्व तिरानबेका ही २५ है ।।७६७॥ एकके बन्धके साथ तीसके उदयमें नामकर्मका सत्त्व तिरानबे आदि चार और अस्सी आदि चारका होता है ॥७६८॥ __ आगे बन्ध सत्वको आधार और उदयस्थानको आधेय बनाकर छह गाथाओंसे कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy