SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे अष्टाविंशतिबंधमुमेकन व तिसत्वमुळ्ळनोळ, त्रिंशदुदयमक्कुं । बं २८ । सत्व ९१ । उ ३० ॥ मत्तमष्टाविंशतिबंधमुं नवति सत्वमुळ्ळनोळ, तिवसंज्ञियोळ, पेदुदयस्थानंगळवु । बं २८ । सत्व ९० । उ २१ । २६ । २८ । ३० । ३१ ।। मत्तमष्टाविंशतिबंधमुमष्टाशीतिसत्वनोल, त्रिशदेकत्रिशत्रुदयंगळप्पुवु । बं २८ । स ८८ | उ ३० । ३१ ।। नववंशतिबंधकनोळु त्रिनवतिस्थान सत्व५ दोळ उदयस्थानंगळं पेदपरु १० २० २५ १११४ एकविंशत्याद्यष्टोदयं गलप्पुवल्लि चतुव्विशत्युदर हितंगळप्पुवु । बं २९ । स ९३ | उदय २१ ॥ २५ | २६ । २७ । २८ । २२ । ३० ।। मत्तमा नवविंशति बंधमं द्विनवति नवतित्रयमुंसत्वमुळळनोळ एकविंशत्या दिनवोदयस्थानं गळवु । बं २९ । स ९२ । ९० । ८८ । ८४ । उ २१ ॥ २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ ॥ मत्तं नववंशतिबंधमुमेकनवति सत्त्वयुतनोळ नरकगतियोळु पेदुदयस्थानंगळं मत्तं षड्विंशत्रिंशदुदयस्थानंगळमधिकंगळवु । बंध २९ । सत्त्व ९१ । १५ उदय २१ । २९ । २७ । २८ । २९ । ३० ।। बासीदे इगिचपणछत्रीसा तीसबंधतिगिणउदे | सुरमिव दुणउदी णउदी चउसुदओ ऊणतीसं वा ॥७७३॥ द्वयशीत्यामेकचतुःपंचषविशतिः त्रिशद्बंधत्र्ये कनवत्यां सुरवत् द्विनवतिनवति चतुर्षुदय एकाशिद्वत् ॥ तद्बन्धैकनवतिकसत्तत्रे उदयस्त्रिशत्कं । तद्बन्धनवतिकसत्त्वे तिर्यक् संयुक्तं षडष्टनवदर्श कादशाधिकविशतिकानि । तद्बन्वाष्टाशीतिकसत्त्वे त्रिशतकं कत्रिशतके द्वे ॥ ७७१ ॥ नवविशतिकबंधे त्रिनवतिकसत्त्वे आहउदयस्थानान्येविंशतिकादीन्यष्टौ चतुर्विंशतिकोनानि । पुनस्तद्बन्धद्विनवतिकनवतिकत्रयसत्त्वे एकविशतिकादीनि नव । पुनः तद्बन्धैकनवतिक उत्त्वे नरकगत्युक्तक पंचसप्ताष्टनवाधिकविंशतिकानि षट्विंशतिकत्रिंशत्काधिकानि ॥ ७७२ ॥ ३० -: afra साओ चवीसूणो दुणउदिणउदितिये | afrataणविगिणउदे णिरयं व छवीस तीसधिया ॥ ७७२ ॥ एकविंशत्याद्यष्टोदयः चतुव्विशत्यूनः द्विनवतिनवतित्रय एकविंशति नव एकनवत्यां नरकवत् षवंशतित्रिंशदधिकाः ॥ Jain Education International अठाईसके बन्धके साथ इक्यानबेके सत्त्व में उदय तीसका होता है । अठाईसके बन्ध साथ नब्बेके सत्त्वमें संज्ञीतियंच में कहे इक्कीस, छब्बीस, अठाईस, उनतीस, तीस, इकतीस के उदयस्थान हैं । अठाईसके बन्धके साथ अठासीके सत्त्वमें तीस- इकतीसका उदय है || ७७१ ॥ उनतीसके बन्धके साथ तिरानबेके सत्त्वमें चौबीसको छोड़ इक्कीस आदि आठ उदयस्थान हैं | उनतीसके बन्धके साथ बानबेका तथा नब्बे आदि तीनके सत्त्वमें इक्कीस आदि नौ उदयस्थान हैं। उनतीसके बन्धके साथ इक्यानबेके सत्त्व में नरकगतिमें कहे इक्कीस, पच्चीस, सत्ताईस, अठाईस, उनतीसके तथा छब्बीस और तीस के उदयस्थान होते हैं ।।७७२ || For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy