SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदोपिका १०५५ विषयमेकांतमादोडल्लिधुं कथंविद । नयविषयमप्पेकांतसुं कथंचिदिल्लदोडदक्कनेकां तत्यागमक्कमकांतत्यागमागुत्तं विरलु तदेकांतमनन्यमेयक्कु । सर्व्वथैकांत मेयक्कु में बुदथं । मदक्का धर्ममल्लदे परिणामांतराभावमक्कुमप्पुर्दारदम वस्तुमक्कुमप्पुर्दारदं ई कथंचिच्छन्दमु स्याच्छब्दार्थप्रतिपादन मक्कुमंते पेळपट्टु | कथंचित्केनचित्कश्चित्कुतश्चित्कस्यचित् क्वचित् । कदाचिच्चेति पर्य्यायाः स्यादथं प्रतिपादकाः ॥ दिती विनितुं शब्दपयंगळ, स्यादत्थं प्रतिपादकंगळे यत्पूर्वेदितु । यितु सदसद्रूपंगळागिपूर्व्वभवचरमसमयदोळ, वत्तिसुत्तिर्द्द त्रसस्थावर संबंधिबद्ध तिर्य्यग् मनुष्या पुष्यरुगप्प साधारणशरीरमों दरोळ, संस्थितानंतानंत साधारणजीवंगळगे मरणमागुत्तं विरलुत्तरभवप्रथमसमयदोळ त्रसस्थावर संबंधितिर्य्यग्मनुष्यायुष्यं तद्गत्यानुपूर्व्ययुतनामकम्मैकविंशतिप्रकृतिस्थानमुदयिसि १० विग्रहगतियोळ, नोकम्र्मानाहारकरागि साधारणत्ववकं समवायत्वक्कं कारणभूत साधारणशरीरनामकर्मोदयमिल्लप्युदरिंदमा विग्रहगतियोळ, साधारणत्वमुं समवायत्वमुं पिंगि पृथक-पृथग्रूपंगलागि कार्म्मणशरीरोदर्यादं कार्म्मणकाययोगदोळकूडि कर्म्माहारिगळप्पनंतानंतजीवंगळ, लब्ध्य एव । तथा सदसत् अवाच्यं चशब्दात्सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यं च स्यात् । नयविषयैकान्तेऽपि कथंचित् स्यात् । अन्यथा तस्यानेकान्तत्यागे तदेकान्तोऽनन्य एव स्यात् । सर्वथैकान्त एवेत्यर्थः । तस्य १५ तद्धर्माभावे परिणामांतराभावः ततोऽवस्तु स्यात् । तत एवायं कथंचिच्छन्दोऽपि स्याच्छन्दार्थप्रतिपादकः । तथा चोक्तं--- कथंचित्केनचित्किचित्कश्चित्कस्यचित्क्वचित् । कदाचिच्चेति पर्यायाः स्यादथं प्रतिपादकाः ॥ १ ॥ ५ इति सदसद्रूपपूर्व भवचरमसमयवर्तित्र सस्थावर संबंन्धितद्धतिर्यग्मनुष्यायुष्कसाधारणे कशरीरस्थानंतानंत २० जीवाः मरणे उत्तरभवप्रयमसमये सस्थावर संबंधितिर्यग्मनुष्यायुस्तद्गत्यानुपूर्व्ययुतैकविंशतिकोदया विग्रहगतो नोकर्मानाहारका भूत्वा साधारणत्वसमवायत्व कारणसाधारणानामनुदयात्तद्वयं त्यक्त्वा पृथक् पृथग्भूत्वा चतुष्टयकी अपेक्षा असत् है । तथा दोनोंकी क्रमशः विवक्षा में कथंचित् सत् कथंचित् असत् है। दोनोंकी युगपत् विवक्षा में अवक्तव्य है । 'च' शब्द से स्यात् सदवक्तव्य, स्यादसद वक्तव्य और स्यात् सदसद वक्तव्य है। ऐसा कथन नयदृष्टि से है सर्वथा नहीं है । अन्यथा अनेकान्तका २५ त्याग कर देने पर सर्वथा एकान्त आ जायेगा । एकान्तरूप वस्तुको माननेपर उसमें परिणमन न होने से वह अवस्तु हो जायेगी । इसीसे यह कथंचित् शब्द स्यात् शब्द के अर्थका प्रतिपादक है । कहा है- 'कथंचित् केनचित् किंचित्, कश्चित् कस्यचित्, क्वचित्, और कदाचित् ये पर्याय शब्द स्यात् अर्थ के प्रतिपादक हैं ।' Jain Education International इस प्रकार सत्-असत्रूप पूर्वभव के चरमसमयवर्ती त्रस स्थावर सम्बन्धी तिचा ३० या मनुष्यायुका जिनने बन्ध किया है वे साधारण शरीर में स्थित अनन्तानन्त जीव मरनेपर उत्तरभव के प्रथम समय में, जिनके सस्थावर सम्बन्धी तिर्यंचायु या मनुष्यायु और तद्गतिसम्बन्धी आनुपूर्वी से युक्त इक्कीस प्रकृतियोंका उदय होता है, वे विग्रहगतिमें नोकर्म अनाहारक होकर साधारणत्वके साथ समवायत्वके कारण साधारण नामका उदय न होनेसे क- १३३ For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy