SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ १०२६ गो० कर्मकाण्डे अपमत्ते य अपुव्वे अडवीसादीण बंधमुदओ दु । तीसमणियट्टिसुहमे जसकित्ती एक्कयं बंधो ॥७०१॥ ___ अप्रमत्ते चापूर्वेऽष्टाविंशत्यादीनां बंधः उदयस्तु । त्रिंशदनिवृत्तिसूक्ष्मयोर्यशस्कोतिरेकको बंधः॥ ५ अप्रमत्तनोळमपूर्वकरणनोळमष्टाविंशत्यादिचतुःस्थानंगळु पंचस्थानंगळ बंधमप्पुवु । तु मत्तमुदयस्थानंगळु प्रत्येकं त्रिंशत् त्रिंशत्प्रकृतिस्थानमक्कुं। सत्वस्थानंगळ मुंपेळ्द प्रथमचतुःस्थानंगळेयप्पुवु। अप्रमत्त बं २८ । २९ । ३०। ३१ । उ ३० । स ९३ । ९२। ९१। ९०। अपूर्वकरण बं २८ । २९ । ३० । ३१ । १। उ ३० । स ९३। ९२। ९१ । ९०। अनिवृत्ति सूक्ष्मयोः अनिवृत्तिकरणनोळं सूक्ष्मसांपरायनोळं प्रत्येक यशस्कोतिनाममो दे बंधमक्कुं॥ उदओ तीसं सत्तं पढमचउक्कं च सीदिचउसंत्ते । खीणे उदओ तीसं पढमचऊ सीदिचउ सत्तं ॥७०२॥ उदयः त्रिशत्सत्वं प्रथमचतुष्कं चाशीति चत्वारि। उपशांते क्षीणकषाये उदयस्त्रिश. त्प्रथमचतुरशीति चतुःसत्वं ॥ अनिवृत्तिकरणसूक्ष्मसांपरायरुगळोदयस्थानमा दे त्रिशत्प्रकृतिकमक्कुं। सत्त्वस्थानंगळ १५ प्रत्येकं प्रथमचतुष्कमुमशीति चतुष्कमुमकुं । अनिवृत्ति। बं १। उ ३० । स ९३ । ९२। ९१ । ९०। ८०। ७९ ॥ ७८ । ७७ । सूक्ष्मसांपराय बं१। उ ३० । स ९३ । ९२। ९१ । ९०। ८०। ७९ ॥ ७८।७। उपशांतकषायनोळं क्षीणकषायनोळं उदयस्थानं प्रत्येकं त्रिंशत्प्रकृतिकमकुं। सत्वस्थानंगळु यथाक्रमं प्रथमचतुःस्थानंगळुमशीतिचतुःस्थानंगळुमप्पुवु । उपशांतबंध । ०। उ ३० । स ९३ ॥ ९२।९१।९० । क्षीणकषाय बं। ०। उ ३० । स ८०॥ ७९ ॥ ७८ । ७७॥ ~ ~ अप्रमत्तापूर्वकरणयोर्बन्धस्थानान्यष्टाविंशतिकादीनि चत्वारि पंच । तु पुनः उदयस्थानं त्रिंशत्कं । सत्त्वमसंयतोक्तं । अनिवृत्तिकरणसूक्ष्मसाम्पराययोर्बन्धस्थानं यशस्कीतिनाम ॥७०१॥ उदयस्थानं त्रिंशत्कं, सत्त्वस्थानानि प्रत्येकं त्रिनवतिकादीनि चत्वार्थशीतिकादीनि चत्वारीत्यष्टौ । उपशान्तक्षीणकषाययोरुदयस्थानं त्रिंशत्कं सत्त्वस्थानान्युपशान्तकषाये त्रिनवतिकादीनि चत्वारि, क्षीणकषायेऽशोतिकादीनि चत्वारि ॥७०२।। wwwwwwwwwwwww अप्रमत्त और अपूर्वकरणमें बन्धस्थान अठाईस आदि चार तथा पाँच क्रमसे जानना। उदयस्थान तीसका ही है। सत्त्वस्थान असंयतमें कहे चार जानना। अनिवृत्तिकरण और सूक्ष्मसाम्परायमें बन्धस्थान एक यशस्कीर्तिरूप ही है ॥७०१॥ उदयस्थान तीसका ही है । सत्त्वस्थान तिरानबे आदि चार और अस्सी आदि चार इस तरह आठ हैं। उपशान्तकषाय और क्षीणकषायमें उदयस्थान तीसका ही है। ३० सत्त्वस्थान उपशान्तकषायमें तिरानबे आदि चार और क्षीणकषायमें अस्सी आदि चार हैं ।।७०२।। १. मु. सत्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy