SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ १०२७ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका जोगिम्मि अजोगिम्मि य तीसिगितीसं णवठ्ठयं उदओ। सीदादिचऊ छक्कं कमसो सत्तं समुद्दिढें ॥७०३।। योगिन्ययोगिनि च त्रिंशदेकत्रिंशत् नवाष्टकमुक्यः। अशोत्यादि चतुः षट्कं क्रमशः सत्वं समुद्दिष्टं ॥ सयोगकेवलिजिनरोळं अयोगिजिनरोळं क्रमदिनुदयं त्रिंशत्प्रकृतिस्थानमुमेकत्रिंशत्प्रकृति- ५ स्थानमुं-- तुदयस्थानद्वयमुमयोगिकेवलियो नवप्रकृतिस्थानमुमंतुदयस्थानद्वय, सत्वस्थानंगळुमशोत्यादिचतुःस्थानंगळु । मशोत्यादि षट्स्थानंगळ मप्पुवु । सयोग बं। । उ ३० । ३१ । स ८० । ७९ । ७८ । ७७ । अयोगि बं। ० । उ९।८। स ८० ॥ ७९ ॥ ७८ । ७७।१०।९॥ यितु चतुर्दशगुणस्थानंगळोळ नामकर्मबंधोदय सत्वस्थानंगळ त्रिसंयोगप्रकारमं पेळ्दनंतरं १० चतुर्दशजीवसमासंगळोळु अपर्याप्तजीवसमासंगळेळरोळं पर्याप्तजीवसमासंगलोळेळरोळु सूक्ष्मंगकोळं बादरंगळोळं विकलत्रयंगळोळमसंज्ञिगळोळं संशिगलोलं त्रिसंयोगस्थानसंख्यगळं पेळ्दपरु : सयोगायोगयोः क्रमेणोदयस्थाने त्रिंशत्ककत्रिंशत्के द्वे, नवकाष्टके द्वे । सत्त्वस्थानान्यशीतिकादीनि चत्वारि षट् । सयोग बं., उ ३० ३१ । स ८० ७९ ७८ ७७ । अयोगि बं., ३९। ८, स ८० ७९७८ १५ ७७ १०।९॥७०३॥ अथ चतुर्दशजीवसमासेष्वाह सयोगीमें उदयस्थान तीस-इकतीसके दो और अयोगीमें नौ-आठ ये दो हैं। सत्त्वस्थान सयोगीमें अस्सी आदि चार और अयोगीमें अस्सी आदि छह हैं।-सयोगीमें बन्ध उदय ३०, ३१ । सत्त्व ८०, ७२,७८, ७७। अयोगीमें बन्ध शून्य, उदय ९, ८। सत्त्व ८०,७९, ७८, ७७, १०, ९॥७०३॥ __ आगे चौदह जीव समासोंमें कहते हैं २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy