SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्त्वप्रदीपिका १०२५ उदया चउवीसूणा इगिवीसप्पहुडि एक्कतीसंता। सत्तं पढमचउक्कं अपुवकरणोत्ति णायव्वं ॥६९९॥ उदयाश्चतुविशत्यूनाः एकविंशतिप्रभृति एकत्रिशवंताः। सत्त्वं प्रथमचतुष्कमपूर्वकरण. पथ्यंतं ज्ञातव्यं ॥ आ असंयतनोळ उदयस्थानंगळु चतुविशतिस्थानं पोरगागि एकविंशतिस्थानप्रभृत्येक- ५ त्रिंशत्प्रकृतिस्थानांतमादष्टस्थानंगळप्पुवु। एते दोडा चतुविशतिस्थानमेकेंद्रियदोळल्लदेल्लियु संभविसदप्पुरिदमा उदयस्थानं कळेयल्पस॒दे दरियल्पडुगुं। सत्वस्थानंगळु प्रथम चतुःस्थानंगळप्पुवु। मेलयुमपूर्वकरणगुणस्थानपर्यंतमी प्रथमचतुःस्थानंगळे सत्वंगळप्पवें दरियल्पडुगुं। असंयत बं । २८ । २९ । ३० । उ २१ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । स ९३ ॥ ९२। ९१ । ९०॥ अडवीसदुगं बंधो देसे पमदे य तीसदुगुमुदओ। पणुवीससत्तवोसप्पहुडो चत्तारि ठाणाणि ॥७००॥ अष्टाविंशतिद्विकं बंधो देशसंयते प्रमत्ते च त्रिशद्विकमुदयः। पंचविशतिः सप्तविंशत्याविचत्वारि स्थानानि ॥ देशसंयतनोळष्टाविंशतिद्विस्थानबंधमक्कुं । त्रिंशत्प्रकृतिस्थानद्विकमुदयमक्कुं। सत्वस्थानंग- १५ ळसंयतनोळ पेळ्द प्रथमचतुःस्थानंगळप्पुवु । देश । बं २८ । २९ । उ ३० । ३१ । स ९३ ॥ ९२ । ९१ । ९० । प्रमत्तसंयतनोळं बंधस्थानंगळु देशसंयतंगे पेन्दते अष्टाविंशत्यादिद्विस्थानंगळं उदयस्थानंगळु पंचविशतियं सप्तविंशत्यादिचतुःस्थानंगळुमप्पुवु। सत्वस्थानंगळसंयतनोलु पेन्द प्रथमचतुःस्थानंगळप्पुवु । प्रमत्त बं २८ । २९ । उ २५ । २७ । २८ । २९ । ३० । सत्व ९३ । ९२। ९१।९०॥ २० उदयस्थानान्येकविंशतिकादीनि चतुर्विशतिकोनान्येकत्रिंशत्कान्तान्यष्टौ तस्यैकेन्द्रियेष्वेवोदयात् । सत्त्वस्थानानि त्रिनवतिकादीनि चत्वारि । इमान्येवापूर्वकरणांतं ज्ञातव्यानि ॥६९९॥ देशसंयते बन्धस्थानेऽष्टाविंशतिकादिद्वयं च उदयस्थाने त्रिंशत्कादिद्वयं । सत्त्वमसंयतोक्तं । प्रमत्ते बन्धस्थाने देशसंयतोक्त द्वे । उदयस्थानानि पंचविंशतिकं सप्तविंशतिकादीनि चत्वारि च । सत्त्वस्थानान्यसंयतोक्तानि ॥७००॥ २५ उदयस्थान चौबीसके बिना इक्कीससे इकतीस पर्यन्त आठ हैं। चौबीसका उदयस्थान एकेन्द्रियके होता है इससे वह असंयतमें नहीं होता। सत्त्वस्थान तिरानबे आदि चार हैं । ये चार सत्त्वस्थान अपूर्वकरण गुणस्थान पर्यन्त जानना ।।६९९।। देशसंयतमें बन्धस्थान अठाईस आदि दो हैं । उदयस्थान तीस आदि दो हैं। सत्त्वस्थान असंयतके समान चार हैं। प्रमत्त में बन्धस्थान देशसंयतमें कहे दो हैं। उदयस्थान ३० पच्चीस तथा सत्ताईस आदि चार हैं। सत्त्वस्थान असंयतमें कहे चार हैं ।।७००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy