SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ९९४ गो० कर्मकाण्डे गुणस्थाने उपशांतकषायगुणस्थानदोळ मोहस्य मोहनीयद सत्वस्थानंगळ अष्ट चतुरेकविंशति त्रिस्थानंगळप्पुव । बं । उ० । सत्व । २८ । २४ । २१ ॥ संदृष्टि :-मि बं २२ । उ १० ।९।८। ७ । स २८ । २७ । २६ ॥ उ ७ । स २८ ॥ सासा । बं २१ । उ ९ । ८।७। स २८ ॥ मि बं १७ । उ९।८।७। स २८॥ २४॥ असं बं १७। उ९।८।७।६। स २८ । २४ । २३ । २२ । ५ २१॥ देश बं । १३ । उ ८।७।६।५ । स २८ । २४ । २३ । २२ । २१ ।। प्रबं ९। उ ७॥ ६।५।४ । स २८ । २४ । २३ । २२ । २१॥ अप्र. बं । ९ । उ ७।६।५।४। स २८ । २४ । २३ । २२ । २१ ॥ अपू बं ९ । उ ६ । ५।४। स २८ । २४ । २१ ॥क्ष २१॥ अनि बं ५।४। ३।२।१। उ २।१। स २८ । २४ । २१॥क्ष २१ । १३ । १२ । ११ । ५। ४।३।२।१॥ सू बं । ० । उ १। सत्व २८ । २४ । २१ । क्ष १। उपशांत बं । ०। उ०। सत्व २८ । २४ । १० २१ ॥क्षोणकषायादिगळोळु मोहबंधोदयसत्वं सर्वथाऽभावमकुं॥ अनंतरं मोहनीयबंधोदयसत्वस्थानंगळगे त्रिसंयोग विशेषमं पेळ्दपरु : बंधपदे उदयंसा उदयट्ठाणेवि बंधसत्तं च । सत्ते बंधुदयपदं इगिअधिकरणे दुगादेज्जं ॥६६०॥ बंधपदे उदयांशाः उदयस्थानेपि बंध सत्वं च । सत्वे बंधोदयपदमेकाधिकरणे द्वयादेयं ॥ बंधस्थानदोळुवयसत्वस्थानंगमुदयस्थानदोलु बंधसत्वस्थानंळं सत्वस्थानदोळु बंधोदयस्थानंगळु इंतु एकाधिकरणमागुत्तं विरलुद्वयादेयमक्कु- | बंध । उद । सत्व । उ। स । बं । स | बं। उ अनंतरं यथोद्देशस्तथा निर्देश एंदितु बंधस्थानदोळु उदयसत्वस्थानंगळं योजिसिदपरु : मोहोदयो नास्ति । उपशान्तकषाये सत्त्वस्थानान्येवाष्टवतुरेकाग्रविशतिकानि । उपरि मोहसत्त्वं नास्ति ॥६५९।। अथ मोहनीयबन्धोदयसत्त्वस्थानानां त्रिसंयोगविशेषमाह ___बन्धस्थाने उदयसत्त्वस्थानद्वयं, उदयस्थाने बन्धसत्त्वस्थानद्वयं, सत्त्वस्थाने बन्धोदयस्थानद्वयमित्येकाधिकरण द्वयमाधेयं भवति ॥६६०॥ २० इक्कीस और क्षपकके एक प्रकृतिरूप एक ही है। ऊपर मोहका उदय नहीं है । उपशान्तकषायमें सत्त्वस्थान ही अठाईस चौबीस इक्कीस तीन जानना। ऊपर मोहका सत्त्व नहीं है ॥६५९|| __ आगे मोहनीयके बन्ध उदय सत्त्वस्थानोंके त्रिसंयोगमें जो विशेष है उसे कहते हैं बन्धस्थानमें उदयस्थान सत्त्वस्थान ये दो, उदयस्थानमें बन्धस्थान सत्त्वस्थान दो और सत्त्वस्थानमें बन्धस्थान उदयस्थान दो, इस तरह एक अधिकरणमें दो आधेय हैं ॥६६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy