SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका उदयस्थानंगळु सप्तादि चतुःस्थानंगळु प्रत्येकमप्पुवु । सत्वस्थानंगळु पूर्वोक्तासंयतन पंच पंच स्थानं गळप्पत् । प्र। बं ९ । उ ७। ६ । ५।४। स २८ । २४ । २३ । २२ । २१ ॥ अप्र बं ९। उ७। ६।५।४ । सत्व २८ । २४ । २३ । २२ । २१॥ ततः अल्लिदत्त अपूर्वकरणगुणस्थानदोछु नवबंधस्थानमो देयक्कुं । उदयस्थानंगळु षडादित्रितयमक्कुं । सत्वस्थानंगळुमष्ट चतुरेकविंशतिगळक्कुं। अपू बं ९ । उ ६।५।४। सत्व २८ । २४ । २१ ॥क्ष २१॥ पंचादिपंचबंधो णवमगुणे दोण्णि एक्कमुदयो दु। अट्ठचदु रेक्कवीसं तेरादीअट्ठयं सत्तं ॥६५८॥ पंचादि पंचबंधो नवमगुणे द्वे एका उदयस्तु । अष्ट चतुरेकविंशतिस्त्रयोदशादीन्यष्ट सत्वं ॥ नवमगुणस्थानदोळ पंचप्रकृत्यादिपंचबंधस्थानंगळप्पुवु । उदयस्थानंगळु द्विप्रकृतिस्थानमु मेकप्रकृतिस्थानमुमक्कुं। सत्वस्थानंगळुमष्ट चतुरेकविंशतिस्थानंगळप्पु क्षपकश्रेणियोळे १० त्रयोदशाद्यष्टस्थानं गळप्पुवु । अनि । बं । ५। ४। ३। २। १। उ। २। १। सत्व २८ । २४ । २१ ॥क्ष । २१ । १३ । १२ । ११ । ५। ४ । ३ । २।१॥ लोहेक्कुदओ सुहमे अडचउरिगिवीसमेक्कयं सत्तं । अडचउरिगिवीसंसा संते मोहस्स गुणठाणे ॥६५९॥ लोभैकोदयः सूक्ष्मे अष्टचतुरेकविंशतिरेकं सत्वं । अष्टचतुरेकविंशत्यंशाः शांते मोहस्य १५ गुणस्थाने ॥ सूक्ष्मसांपरायनोनु मोहनीयस्य मोहनीयव लोभैकोदयः सूक्ष्मैकलोभोवयमक्कुं । सत्वमष्ठ चतुरेक विंशतिगळ मेकप्रकृतिस्थानमुमक्कुं। सूक्ष्म बं उ१ । सत्व २८ । २४ । २१ । १॥ उपशांते २० उदयस्थानानि सप्तकादीनि चत्वारि । ततोऽपूर्वकरणे बन्धस्थानं नवकं । उदयस्थानानि षट्कादीनि त्रीणि । सस्वस्थानान्यष्टचतुरेकानविंशतिकानि त्रीणि । क्षपकेऽप्येकविंशतिकं ॥६५७॥ नवमगुणे बन्धस्थानानि पंचकादीनि पंच । उदयस्थानानि विककके द्वे । सत्त्वस्थानान्यष्टचतुरेकानविशतिकानि । क्षपके त्रयोदशकादीन्यष्टौ । उपरि बन्धो नास्ति ॥६५८॥ सूक्ष्मसाम्पराये उदयस्थानं सूक्ष्मलोमः । सत्त्वस्थानान्यष्टचतुरेकानविंशतिकान्येककं च । उपरि स्थान पाँच हैं। प्रमत्त-अप्रमत्तमें बन्धस्थान एक नौका ही है। उदय स्थान सात आदि चार हैं। सत्त्वस्थान पाँच हैं। अपूर्वकरणमें बन्धस्थान एक नौका ही है। उदयस्थान छह आदि २५ तीन हैं। सत्त्वस्थान अठाईस चौबीस इक्कीस तीन है। क्षपकमें भी इक्कीसका ही है ॥६५७॥ । नवम गुणस्थानमें बन्धस्थान पाँच आदि पांच हैं। उदयस्थान दो और एक प्रकृतिरूप दो हैं। सत्वस्थान अठाईस, चौबीस इक्कीस तीन हैं। क्षपणश्रेणिवालेके तेरह आदि आठ सत्त्वस्थान हैं। ऊपर मोहके बन्धका अभाव है ॥६५८॥ सूक्ष्मसाम्परायमें उदयस्थान एक सूक्ष्मलोभ रूप ही है । सत्त्वस्थान अठाईस चौबीस ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy