SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ९८९ मिथ्यादृष्टिसासावनरुगळोळ क्रर्मादिदमष्टाविंशतियुं षड्वंशतियुमप्वु । मिश्रनोळ षोड्श प्रमितंगळमवु । असंयतनोळु विशति भंगंगळप्पुवु । देशसंयतनोळ षड्भंगंगळवु । प्रमत्ताप्रमत्तरुगळोळु प्रत्येकं मूरु मूरु भंगंग ळप्पुवु । उपशमकचतुष्टयदो प्रत्येकर्म रर्ड रडु भंगंगळप्पुवु। ई भंगंगळिनितुमसदृशभंगंगळे यवु । मेलेल्र्लर्डयोळ मेकैकभंगमेयक्कुं । संदृष्टिमि २८ । सा २६ । मि १६ । अ २० | दे ६ । प्र ३ । अ ३ । अ २ । १ । अ २।१। सू २ । १ । उ २ । क्षी १ । स १ । अ ॥ १ ॥ अनंतरं वेदनीयगोत्रायुष्कम्मंगळ मिथ्यादृष्टघादिगुणस्थानंगळोळु सव्र्वभंगयुतियं पेदपरु : बादलं पणुवीसं सोलस अधियं सयं च वेयणिये । गोदे आउम्मि हवे मिच्छादिअजोगिणो भंगा ॥ ६५० ॥ द्विचत्वारिंशत्पंचविशतिः षोडशाधिकशतं च वेदनीये । गोत्रे आयुषि भवेत् मिथ्यादृष्टचाद्य- १० योगिनां भंगाः ॥ मिथ्यादृष्टधावियागि अयोगिकेवलि गुणस्थानावसानमाद सर्व्वगुणस्थानंगळोळु वेदनीयत्रिसंयोग भंगंगळ द्विचत्वारिंशत्प्रमितंगळप्पुवु । ४२ । गोत्रदोळ पंचविशतिप्रमितंगळवु । गो २५ । आयुष्यदो षोडशाधिक शतप्रमितंगळप्पुवु । आ । ११६ ॥ अनंतरं पूर्वोक्तवेवनीयगोत्रायुष्यंगळ सामान्यमूल भंगंगळ संख्येयं वेदपरु :वेयणिये अडभंगा गोदे सत्तेव होंति भंगा हु । पण जव जव पण भंगा आउचउक्केसु विसरिच्छा ||६५१ ॥ वेदनीयेऽष्टभंगा गोत्रे समैव भवंति भंगाः खलु । पंच नव नव पंच भंगा: आयुश्चतुर्षु विसदृशाः ॥ ५ मिलित्वा असदृशभंगा मिथ्या दृष्टावष्टाविंशतिः । सासादने षड्विंशतिः, मिश्रे षोडश । असंयते २० विशतिः । देशसंयते षट् । प्रमत्ताप्रमत्तयोस्त्रयस्त्रयः । उपशमकेषु द्वौ द्वौ । क्षपकेष्वेकैकः ॥ ६४९ ।। अथ वेदनोयगोत्रायुषां मिथ्यादृष्ट्या दिसर्वभंगयुतिमाह प्राग्मिथ्यादृष्ट्याद्ययोगांतेषूक्तास्ते भंगा वेदनीये द्वाचत्वारिंशत् । गोत्रे पंचविंशतिः । आयुषि षोडशाप्रशतं ॥ ६५०॥ अथ पूर्वोक्तानां वेदनीयगोत्रायुःसामान्यमूलभंगानां संख्यां कथयति- १५ २५ मिलकर अपुनरुक्त भंग मिध्यादृष्टि में अठाईस, सासादन में छब्बीस, मिश्र में सोलह, असंयत में बीस, देशसंयत में छह, प्रमत्त और अप्रमत्तमें तीन-तीन, उपशमश्रेणिके गुणस्थानों में दो-दो और क्षपकणिके गुणस्थानों में अयोगी पर्यन्त एक-एक भंग होता है ||६४९ || आगे वेदनीय गोत्र और आयुके मिथ्यादृष्टि आदि सब गुणस्थानोंमें सब भंगोंका जोड़ कहते हैं Jain Education International पूर्व में मिथ्यादृष्टिसे लेकर अयोगी पर्यन्त गुणस्थानोंमें जो भंग कहे हैं उनका ३० जोड़ देनेपर वेदतीयके बयालीस, गोत्रके पच्चीस और आयुके एक सौ सोलह भंग होते हैं ||६५०॥ आगे पूर्व में कहे वेदनीय गोत्र आयुके सामान्यसे मूल भंगोंकी संख्या कहते हैं For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy