________________
गो० कर्मकाण्
देसणरे तिरिये तिय दिय भंगा होंति छट्टुसत्तमगे । तियभंगा उवसमगे दो दो खवगेसु एक्केक्को || ६४८ ||
देशसंयतनरे तिरश्चि त्रयः त्रयो भंगा भवंति षष्ठे सप्तमे । त्रि त्रिभंगा उपशमकेषु द्वौ द्वौ क्षपकेष्वेको भंगः ॥
९८८
मनुष्यदेशसंयतनोळु अबंधायुब्भंगमों दु देवायुब्बंधोपरतभंगद्वयमुमंतु त्रिभंगंगळवु । म । देश । ० । ० । ३ । । तिय्यंच देशसंयतनोळु अबंधायुब्भंगमोंदु देवायुब्बंधो परतभंगद्वयमुमंतु त्रिभंगंगळवु । ति । देश । ० । ३ । ००। कूडि देशसंयतंगें । दे | ० | ३ | ३|०॥ षष्ठमोळं सप्तमनोळं देवायुरबंध बंधोपरत में ब मूरु नूरुं भंगंगळप्पुवु । प्र । ० । ० । ३ । ० । अ प्र । ० । ० । ३ । ० । उपशमकरोळ प्रत्येकं देवायुरबंधोपरतबंधभेददेरडे रडुं भंगंगळवु । अ । १० अ । सू । उ । ० । ० ।२।० ॥ क्षपकरोळु देवायुरबंधभंग मेकैकमेयक्कुं । क्षप । अ । अ । सू । क्षी । ० । ० । १ । ० । सर्व्वं संदृष्टि : मि । ५ । ९ । ९ । ५ । सा । ५ । ८ । ८ । ५ । मि । ३ । ५ । ५ । ३ । अ । ४ । ६ । ६ । ४ । दे । ० । ३।३।० । प्र०।०३।० । अ । ० ।। ३।० । अ । उ । ० । ० । २१० । क्ष । ० ॥ ० ॥ १ ॥ । अनि उ ।०।०।२।० । क्ष ० । १ । ० । सु । उ । ० । ० । २ । ० ॥ क्ष । ० । ० । १ । ० । उप । ० । ० । २ । ० ॥ क्षी । ० । १५० । १ । ० ॥ सयो । ० । ० । १ । ० ॥ अयो । ० । ० । १ ॥ ० ॥
:
अनंतरं मिथ्यादृष्टद्याविगुणस्थानंगळोळु सर्व्वायुब्भंग युतियं पेदपरु :
अड छन्वीसं सोलस वीसं छत्तिगतिगं च चदुसु दुगं । असरिस भंगा तत्तो अजोगिअंतेसु एक्केक्को | ६४९।।
षड्विंशतिः षोडश विंशतिः षट्त्रिकत्रिकं च चतुर्षु द्विकं । असदृशभंगास्ततोऽयोग्यं
२० तेष्वेकैकः ॥
देश संयते तिर्यग्मनुष्ययोरेव देवायुरबन्धबन्धोपरतजन्यभंगास्त्रयस्त्रयः । षष्ठे सप्तमे च त एव त्रयस्त्रयः उपशमकेषु देवायुरवन्धोपरतबन्धो द्वौ द्वो । क्षपकेष्वायुरबन्धभंग एकैकः ॥ ६४८ || अथ गुणस्थानेषु सवय बंन्धभंगयुतिमाह —
भंग हैं। क्योंकि नरकायुके बन्धका मिथ्यादृष्टि गुणस्थानमें और मनुष्यायु तियंचायुके २५ बन्धका सासादनमें ही व्युच्छेद हो जाता है ||६४७||
देशसंयत में तिर्यंच और मनुष्यों में देवायुके अबन्ध, बन्ध और उपरतबन्धकी अपेक्षा तीन-तीन भंग होते हैं। छठे और सातवें गुणस्थानमें मनुष्यगति में देवायुके ही बन्ध अबन्ध और उपरतबन्धकी अपेक्षा तीन-तीन भंग होते हैं । उपशमश्रेणि में देवायुका बन्ध भी नहीं है । अतः देवायुके अबन्ध और उपरतबन्धकी अपेक्षा दो-दो भंग हैं । क्षपकश्रेणिमें उपरत३० बन्ध भी नहीं है । अत: अबन्धकी अपेक्षा एक-एक ही भंग है || ६४८||
आगे गुणस्थानों में सब आयुबन्धके भंगोंका जोड़ कहते हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org