SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ५ ܘܕ गो० कर्मकाण्डे सातासातैकतरं सातासातंगळोळ योग्यस्थानकदोळु बंधोदयंगळेकैकंगळप्पुवु । द्विप्रकृतिसत्त्वं सयोगकेवलिपय्र्यंतमप्पुदयोगिकेवलियोळ द्विप्रकृतिसत्वमुदयागतं सत्वमक्कुमंतागुत्तं विरलु षष्ठगुणस्थानपय्र्यंतं चतुब्भंगंगळवु । अप्रमत्तसंयतं मोदल्गोंडु सयोगकेवलिगुणस्थानपय्र्यंतं द्विभंगंगळवु । अयोगकेवलियो चतुब्भंगंगळप्पुवु । वेदनीयस्थानापेक्षयिदं संदृष्टि : --- १५ ९७८ बं उ स्त सा अ सा | अ | सा स २ २ २ स्थानं गळोळक्कु | सा यिल्लि प्रथमचतुभंगंगळु मिथ्यादृष्टिगुणस्थानं मोदत्गों डु प्रमत्तसंयतपर्यंतमारुं गुण| अ | मे बोर्ड सातासातबंधं प्रमत्तसंयतपय्यंत सुंद सा अ सा अ | सा २ २ ० ० ०|० सा | अ सा अ २ | २ | सा अ अ ० ० अ सा अ २ २ २ २ Jain Education International | अ । २ दरिदं । अप्रमत्तगुणस्थानं मोदगोंडु सयोगकेवलिजिनरु पय्यंत सातबंधमों वेयपुर्दारदं प्रथम भंगद्वितयमक्कु सा । सा अयोगिजिनरोळ चतुब्भं गंगळ पूर्व ते दोर्ड सातोदयोभयसत्त्वं । १ । सा अ २ २ सातोदय सातसत्त्वं १ | असातोदयोभयसत्त्वं १ । असातोदयासातसत्त्वं १ | मंतु नाल्कु भंगंगळप्पुवु O o * सा | अ * सा । अ । गुणस्थान संदृष्टि : : ० मि | सा | मि अ दे Я अ अ भं । ४ ४ ४ ४ ४ ४ २ २ अ | सू । उ | क्ष स | अ २ । २ २ २ २ ૪ सातासात कतरमेव योग्यस्थाने बन्ध उदयो वा स्यात् । सत्त्वं सयोगांतं द्वे द्वे । अयोगे ते उदयागते, तेन वेदनीयस्य गुणस्थानं प्रति भंगाः षष्ठांतं । सातबन्धोदयोभयसत्त्वं सातबन्धासातोदकोभयसत्त्वं । असातबन्धसातोदयोभयसत्त्वं असातबन्धोदयोभयसत्त्वमिति चत्वारः । उपरि सयोगांतं केवलं सातस्यैव बन्धात् तबन्धतदुदयोभयसत्त्वं तद्बन्धासातोदयो भयसत्त्वमिति द्वो । अयोगे सातोदयोभयसत्त्वं असातोदयोभयसत्त्वं साता और असातामें से एकका ही बन्ध और उदय योग्य स्थानमें होता है किन्तु सत्त्व सयोगी पर्यन्त दोनोंका ही होता है । अयोगीमें जिसका उदय होता है उसीका सत्व होता है । इससे वेदनीयके गुणस्थानों में भंग छठे प्रमत्तपर्यन्त तो साताका बन्ध, साताका उदय, सत्त्व दोनोंका, अथवा साताका बन्ध, असाताका उदय सत्व दोनोंका, अथवा असाताका बन्ध साताका उदय, सत्त्व दोनोंका, अथवा असाताका बन्ध असाताका उदय २० सत्त्व दोनोंका इस प्रकार चार होते हैं। ऊपर सयोगी पर्यन्त केवल साताका ही बन्ध है । इसलिए साताका ही बन्ध, साताका ही उदय और सत्त्व दोनोंका अथवा साताका बन्ध, असाताका उदय, दोनोंका सत्त्व इस तरह दो भंग हैं। अयोगी में बन्धका तो अभाव है । For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy