SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका ९७७ षडशंगळुमप्पुवु । उपरतबंधकरोळु चतुःपंचोदयंगळु नवषट्सत्वंगळु चतुश्चतुरुदयसत्वंगळुमप्पुवु । सदृष्टि:- |बं ९ ६ । ४ । ४ । ० । ० ० ई दर्शनावरणत्रिसंयोग उ५ । ४।५ । ४.५ | ४५ | ४५ | ४५ | ४| | स ९ । ९ । ९ । ६ । ९ । ६ ।४। भंगंगळ गुणस्थानदोळ योजिसिद संदृष्टिरचना विशेषमिदु: मि ।सा। मि असं | देश। प्र | अप्र | अ. उ.क्ष.| अनि.उक्ष सू.जाक्ष | उ । क्षी बं।९।९।६।६।६ । ६ । ६ । ६।४।६।४। ४।४ । ४ । ४|० । ०० उ।५ ४/५/४/५ ४५/४/५/४।५४५ ४५।४।५ । ४।५।४।५। ४.५ | ४/५/४।५।४।५।४ स।९।९ | ९ | ९ | ९ | ९ ९ । ९१९ ।९।९।६। ९ । ६ । ९ । ६४ अनंतरं वेदनीयमुमं गोत्रमुमं आयुष्यममं त्रिसंयोगदोळ भंगंगळं विभाजिसि गुणस्थानं. गळोळ योजिसि बळिक्कं मुंदै मोहनीयम पेन्दप दु वेदनीयम पेळ्दपरु : सादासादेक्कदरं बंधुदया होति संभवट्ठाणे । दो सत्ता जोगित्ति य चरिमे उदयागदं सत्तं ॥६३३॥ सातासातैकतरा बंधोदया भवंति संभवस्थाने। सत्वे अयोगिपय्यंतं चरमे उदयागतं सत्त्वं॥ छट्ठोत्ति चारि भंगा दो भंगा होति जाव जोगिजिणे । चउभंगाऽजोगिजिणे ठाणं पडि वेयणीयस्स ॥६३४॥ षष्ठपय्यंतं चतुभंगाः द्वौ भंगो भवंति यावद्योगिजिने । चतुभंगा अयोगिजिने स्थान प्रति वेदनीयस्य । द्वितयं ॥ सांपरायांतं, षोडशक्षपकानिवृत्त्यंतं चोदयस्तथैव, सत्त्वं नव, षोडशक्षपकादुपरि तत्सूक्ष्मसांपरायांतं च उदयस्तथैव सत्त्वं षट् । उपरतबन्धे उदयस्तथैव, सत्त्वं उपशान्ते नव क्षीणद्विचरमांते षट् । चरमे उभयमपि १५ चत्वारि । वेदनीयगोत्रायुस्त्रिसंयोगभंगान् भक्त्वा गुणस्थानेषु संयोज्याग्रे मोहनीयं वक्ष्यामि ॥६३१-६३२॥ अनिवृत्तिकरणके उस भाग पर्यन्त उदय चार या पाँचका है। सत्त्व नौका है। सोलह प्रकृतिके क्षयसे ऊपर सूक्ष्म साम्पराय क्षपक पर्यन्त उदय तो वैसा ही है, सत्त्व छहका है। जिनके दर्शनावरणका बन्ध नहीं है उनके उदय तो चार या पाँचका है। सत्व उपशान्त कषायमें नौ और क्षीणकषायके द्विचरम समय पर्यन्त छहका है । क्षीणकषायके अन्त समयमें २० उदय और सत्व दोनों चार-चारका है। वेदनीय गोत्र और आयुके त्रिसंयोगी भंगोंको विभाग करके गुणस्थानों में उनकी योजना करेंगे। फिर मोहनीयमें कहेंगे ॥६३१-६३२।। |मि. सा.मि. | अ. | दे. प्र. अप्र. अपूर्व. । अनि. । सूक्ष्म. | उ. | क्षी. | | | | | उ. क्ष. | उ. क्ष. उ. क्ष.। । व.| ९ | ९।६।६।६।६।६६४/६५४ ४ | ४ | ४ | ० ० उ. ४५/४५/४५/४५/४/५/४५/४५/४५४५/४५/४५/४५/४।५/४।५।४।५।४ स. ९ | ९| ९| ९| ९ | ९ | ९ | ९| ९ | ९।६।९।६।९।६।४ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy