SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका वीसं इगि चवीसं तत्तो इगितीसओत्ति एयधियं । उदयाणा एवं णव अट्ठ य होंति णामस्स ॥ ५९२ ॥ विशतिरेक चतुविशतिस्तत एकत्रिशत्पय्र्यंतमेकाधिकान्युदयस्थानान्येवं नवाष्ट च भवंति नाम्नः ॥ वितिविंशतियं चतुव्विशतियुमल्लिदत्तमे कत्रिशत्प्रकृतिस्थानपय्र्यंत मेकाधिकक्रमदिदं नामकर्मोदयस्थानं गळवु । मतमंते नवाष्टप्रकृतिस्थानद्वय मुमक्कुं । २० । २१ । २४ ॥ २५ ॥ २६ । २७ । २८ । २९ । ३० । ३१ । ९ ॥ ८ ॥ ९३३ ई पन्नेरडुं नामकम्र्मोदयम्थानंगळगे यथाक्रर्मादिदं स्वामिगळं पेळदपरु :चदुगदिया एइंदी विसेसमणुदेवणिरय एइंदी | इगिविचिपसामण्णा विसेससुरणारगेहंदी || ५९३ ॥ चातुर्गतिकाः एकेंद्रियाः विशेष मनुष्यदेवनारकै केंद्रियाः । एकद्वित्रिचपसामान्या विशेषसुरनार कैकेंद्रियाः ॥ सामण्णसयलवियलविसेसमणुस्ससुरणारया दोन्हं । सयलवियलसामण्णा सजोगपंच्चक्खवियलया सामी || ५९४ || सामान्य सकल विकल विशेषमनुष्यसुरनारका द्वयोः । सकलविकलसामान्याः सयोग- १५ पंचाक्षविकलकाः स्वामिनः ॥ विशतिकमेकविंशतिकं चतुर्विंशतिकं ततः पंचविशतिकायेकैकाधिकमेकत्रिंशत्कान्तं पुनः नवकमष्टकं चेति द्वादश नामोदयस्थानानि भवन्ति ॥ ५९२ ॥ एकविंशतिप्रकृतिर्ग चतुर्गतिजरुं स्वामिगळप्परु । चतुव्विशतिप्रकृत्युदयस्थानक् के केंद्रिथंगळे स्वामिगळवरु | पंचविशतिस्थानक्के विशेषमनुष्यदेवनारकैकेंद्रियजीवंगळु स्वामिकळप्परु । षड्विंशतिस्थानक्के एकेंद्रिय द्वींद्रिय श्रींद्रिय चतुरिद्रिय पंचेंद्रिय सामान्यरुं स्वामिगळप्परु । सप्तशतिस्थान विशेषपुरुषरुं सुररुं नारकरुमेकेंद्रियंगळं स्वामिगळप्परु | अष्टाविंशतिस्थान. २० नवविंशति प्रकृत्युदय स्थानक्केयुं सामान्य पुरुषरुं सकलंगळं विकलंगळं विशेष पुरुषरु ५ बीसका, इक्कीसका, चौबीसका आगे एक-एक अधिक इकतीस पर्यन्त तथा नौका, आठका ये बारह नामकर्मके उदय स्थान हैं || ५९२ || १० तेषां स्थानानां स्वामिनः एकविंशतिकस्य चतुर्गतिजाः । चतुर्विंशतिकस्यै केन्द्रियाः । पंचविशतिकस्य विशेष मनुष्य देवना एकै केन्द्रियाः । षड्विंशतिकस्यैकद्वित्रिचतुःपंचेन्द्रियसामान्यजीवाः । सप्तविंशतिकस्य विशेष- २५ Jain Education International For Private & Personal Use Only उन स्थानोंके स्वामी इस प्रकार है - इक्कीसके स्थानके स्वामी चारों गतिके जीव हैं। चौबीसके स्वामी एकेन्द्रिय हैं । पच्चीसके स्वामी विशेष मनुष्य, देव, नारकी और एकेन्द्रिय हैं । छब्बीसके एकेन्द्रिय, दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, पंचेन्द्रिय सामान्य जीव ३० स्वामी हैं । सत्ताईसके विशेष मनुष्य, देव, नारकी और एकेन्द्रिय स्वामी हैं । अट्ठाईस - उनतीस के सामान्य पुरुष, सकलेन्द्रिय, विकलेन्द्रिय, विशेष पुरुष, देव, नारकी स्वामी हैं । www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy