SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ९३२ गो० कर्मकाण्डे तसमिस्से ताणि पुणो अंगोवंगाणमेगदरगं तु । छण्हं संहडणाणं एगदरो उदयगो होदि ॥५९०॥ त्रसमिश्रे तानि पुनरंगोपांगानामेकतरं तु । षण्णां संहननानामेक्तर उदयगो भवति ॥ त्रसमिश्रदोळु पूर्वोक्तप्रकृतिगळं मत्ते अंगोपांगंगल्गकतरमुं षट्संहननंगळोळेकतरमुमु ५ दयागतमक्कुं॥ परघादमंगपुण्णे आदावदुगं विहायमविरुद्धे । सासवची तप्पुण्णे कमेण तित्थं च केवलिणि ॥५९१॥ परघातोगपूणे आतपद्वयं विहायोगतिरविरुद्ध । उच्छ्वासवाची तत्पूर्णे क्रमेण तीथं च केवलिनि ॥ परघातनाम प्रसस्थावरंगळ शरीरपर्याप्तियोळुदयक्के बक्कुं। आतपोद्योतंगळं प्रशस्ताप्रशस्तविहायोगतिगळं यथायोग्यं स्थावरत्रसंगळ पर्याप्तियोळविरुद्धमागुदयिसुगुं। उच्छ्वासमुं स्वरद्वय, स्वस्वपर्याप्तियोळुदयमनेनुगुं । तीर्थकरनामकर्ममुं केवलज्ञानियोदइसुगु मी प्रकृतिगळुदयक्रममुं कालक्रममुमी रचनाविशेषदोळरियल्पडुगु मप्पुरिदमदक्के संदृष्टि :विग्रह | शरीरमिश्र ते।व।थि। सु। अणि ग। जाति ।बा।पासू। आ । ज।आ श।सं। प्र। उ→ २।४।२।२।१।१ ४।५।२।२।२।२।२।२।४ ३।६।२।१ १।१।१।१।१।१ १ ।१।१ ।१।१।१।१ १२ स्वर | त्रसमिथ । शरीरपाप्ति | उच्छ्वा . पा. | भा. प. | केवळियोळु म।संह। पाा । वि। उच्छवास तीर्थ ॥ ३।६। १।२।२। । १। १।११ । अन्तरमेकजीवनोळेकसमयदोळु नामकर्मप्रकृत्युदयस्थानंगळं नानापेयिवं पेळदपरु:१५ तानि पूर्वोक्तानि चत्वारि, पुनः व्यंगोपांगेष्वेकतरं षट्संहननेष्वेकतरं चेति षटकं त्रसमिश्रे उदयगतं तानि पूषा स्यात् । परघातः सस्थावराणां शरीरपर्याप्तादेति । आतपोद्योती प्रशस्ताप्रशस्तविहायोगती चाबिरुद्धं योग्यत्रसस्थावराणां पर्याप्ती, उच्छवासः स्वरद्वयं च स्वस्वपर्याप्ती, तीर्थ केवलिनि ॥५९०-५९१॥ अर्थककस्मिन् जीवे एकैकसमये सम्भवन्ति नामोदयस्थानानि नानाजीवं प्रत्युक्तानि तान्येवाह पूर्वोक्त चार, तीन अंगोपांगमें से एक, छह संहननमें से एक, ये छह मिश्रशरीर २. त्रसमें उदय योग्य हैं । परघात त्रस और स्थावरोंमें शरीर पर्याप्तिकालमें उदय योग्य है। आतप-उद्योत और प्रशस्त-अप्रशस्त विहायोगति अविरुद्ध योग्य त्रस-स्थावरोंके पर्याप्त कालमें ही उदययोग्य हैं । उच्छ्वास और स्वरद्विक अपने-अपने पर्याप्तिकालमें ही उदययोग्य हैं। तीर्थकरका उदय केवलीमें ही होता है ।।५९०-५९१॥ आगे एक-एक जीवमें एक-एक समयमें सम्भव नामकर्मके उदयस्थान नाना जीवोंके २५ प्रति कहे, उन्हींको कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy