________________
कर्णाटवृत्ति जीवतत्वप्रदीपिका अनंतरं मिथ्यावृष्टयसंयताप्रमावरुगळ भुजाकाराविगळं कूडिवोडे सर्वभुजाकारादिगळपुवंदु पेळ्दपरु:
सव्वपरट्ठाणेण य अयदपमत्तिदरसव्वभंगा हु।
मिच्छस्स भंगमज्झे मिलिदे सव्वे हवे भंगा ॥५७९॥ सर्वपरस्थानेन च असंयतप्रमत्तेतर सर्वभंगाः खलु। मिथ्यावृष्टेन्भगमध्ये मिलिते सबै ५ भवेयुभंगाः॥
सर्वपरस्थानदोडनयुं च शब्दविदं स्वस्थानदोडनेयं परस्थानदोडनेयं कूडिव असंयता। प्रमादरुगळसर्वभुजाकारादिभंगंग मिथ्यादृष्टिय भुजाकारादिभंगमध्यदोळ कूडुत्तविरलु नामकम्मसव्वंभुजाकाराविभंगंगळप्पुवल्लि मिथ्यादृष्टयसंयतादिगळ भुजाकाराविगळ्गे संदृष्टि :
| मि अवस्थि ८९२१८८७० | उपशांतकषायामि४४६०९४३५ मि अल्पतर ४४६०१४३५ असंयताव ३७०६४ वक्तव्य भंग असं भुजा ३६९९२ | असंयताल्पतर ७२ अप्रमादावस्थितं ८१ अप्रमाद भुजा ४५ अप्रमावाल्पतर ३६ उपशांतावस्थित १७ युति ४४६४६४७२ । युति ४४६०९५ ४३ युति ८९२५६० ३२ अनंतरं भुजाकारादि भंगंगळुत्पत्तिसाधारणोपायम गाथाद्वदिवं पेळ्वपरु :
भुजगारा अप्पदरा हवंति पुव्ववरठाणसंताणे ।
पयडिसमोऽसंताणोऽपुणरुत्तोत्ति य समुट्ठिो ॥५८०॥ भुजाकाराल्पतरा भवंति पूर्वापरस्थानसंताने। प्रकृतिसमोऽसंतानोऽपुनरुक्त इति समुद्दिष्टः॥
चत्वारः । एवं षत्रिंशत् ।।५७८।। अथ भुजाकारादीनेकीकरोति
सर्वपरस्थानः चशब्दात्स्वस्थानः स्वपरस्थानश्चाश्रिताः असंयताप्रमत्तादिसर्वभुजाकारादिभंगाः खलु १५ मिथ्यादष्टिभजाकारादिभंगेषु मिलंति तदा नामकर्मणः सर्वे भुजाकारादिभंगाः स्युः संदष्टिःभजाकार
अल्पतर
अवस्थित मि ४४६०९४३५ .मि ४४६.९४३५
मि ८९२१८८७० असं० ३६९९२
असं० ३७०६४
उपशान्त अप्र० अप्र०३६
अप्र० ८१ कषायावक्तयुति ६४६४६४७२ | युति ४४६०७५४३
उपशां०
१७ व्यभंगा:
युति ८९२५६०३२ । १७ ५७९ । अथ तेषामुत्पत्तिसाधरणोपायं गाथाद्वयेनाह
असं
आगे मुजाकार आदिको एकत्र करते हैं
सर्व परस्थान, स्वस्थान और स्व-परस्थानके आश्रयसे जो असंयत अप्रमत्त आदिके सब भुजकारादि बन्ध होते हैं उनको मिथ्यादृष्टिके मुजकारादि भंगोंमें मिलानेपर नामकमके सब मुजकारादि बन्ध होते हैं उनकी संदृष्टि ऊपर दी है ॥५७९॥
आगे उन भंगोंकी उत्पत्तिका साधारण उपाय दो गाथाओंसे कहते हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org