SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका संख्याविषयगुणस्थानंगळं पेदपरु : सासणमत्तवज्जं अपमत्तंतं समल्लियइ मिच्छो । मिच्छत्तं विदियगुणो मिस्सो पढमं चउत्थं च ॥ ५५७ ॥ सासादनप्रमत्तवर्ज्याप्रमत्तांतं समाश्रयति । मिथ्यादृष्टिम्मिथ्यात्वं द्वितीयगुणः मिश्रः प्रथमं ९०३ चतुथं च ॥ सासादनप्रमत्त गुणस्थानद्वपर्वाज्जतमप्प मिश्राद्यप्रमत्तांतगुणस्थानचतुष्टयमं मिध्यादृष्टिजीवं समाश्रयिसुगुं । द्वितीयो गुणो यस्य स द्वितीयगुणः सासादनः सासादनं मिथ्यात्वमं समाश्रयिसुगं । मिश्रः मिश्रपरिणामिजीवं प्रथमं मिथ्यात्वमं चतुत्थं असंयतगुणस्थानमुमं समाश्रयितुं ॥ अविरदसम्मो देसो पमत्तपरिहीणमध्यमत्तंतं 1 छट्टाणाणि पमत्तो छट्टगुणं अप्पमत्तो दु ॥ ५५८ ॥ अविरतसम्यग्दृष्टिर्देश विरतः प्रमत्तपरिहीनमप्रमत्तांतं । षट्स्थानानि प्रमत्तः षष्ठगुणम तानि गुणस्थानानि कानीति चेदाह - मिथ्यादृष्टि: सासादनप्रमत्तं वजित्वा मिश्राद्यप्रमत्तांतानि चत्वारि गुणस्थानानि समाश्रयति । द्वितीयगुणः सासादनः मिथ्यात्वं । मिश्रः प्रथमं चतुथं च । अविरतो देशविरतश्च प्रमत्तपरिहीना प्रमत्तांतानि पंच । प्रमत्तः - अप्रमत्तांतानि षट् । अप्रमत्तः षष्ठं । तुशब्दात् उपशमकक्षपकापूर्वकरणं देवासंयतं च ॥ ५५७ - ५५८॥ Jain Education International प्रमत्तस्तु ॥ अविरतनुं देशविरतनुं प्रमत्तपरिहीनमप्रमत्तांतं पंचगुणस्थानंगळं समाश्रयिसुवरु । प्रमत्तसंयतनप्रमत्तांतं षट्स्थानंगळं समाश्रयिसुगुं । अप्रमत्तस्तु अप्रमत्तनुं षष्ठगुणस्थाननुमंतु शब्ददिदमुपशमक्षपकश्रेण्यारोहणवोळ पूर्वकरणगुणस्थानमुमं मरणमादोर्ड देवा संयत गुणस्थान- १५ मनंतु गुणस्थानत्रितयमं समाश्रयिसुगुं ॥ उवसामगा दु सेटिं आरोहंति य पडंति य कमेण । उवसामसु मरिदो देवतमत्तं समल्लियइ ॥ ५५९ ॥ उपशमकास्तु श्रेणिमारोहंति च पतंति च क्रमेण । उपशमकेषु मृतो देवतमत्वं समाश्रयति ॥ ५ For Private & Personal Use Only १० २० उन गुणस्थानोंको कहते हैं मिथ्यादृष्टि सासादन और प्रमत्तको छोड़ मिश्र से अप्रमत्त पर्यन्त गुणस्थानोंको प्राप्त होता है। दूसरे सासादन गुणस्थानवर्ती मिध्यादृष्टि गुणस्थानको ही प्राप्त होता है । मिश्र पहले और चौथे गुण स्थानको प्राप्त होता है। असंयत और देशसंयत प्रमत्त बिना अप्रमत्त पर्यन्त पाँच-पाँच ही गुणस्थानोंको प्राप्त होते हैं। प्रमत्त अप्रमत्त पर्यन्त छह गुण- ३० स्थानोंको प्राप्त होता है । अप्रमत्त छठेको और 'तु' शब्दसे उपशमक क्षपक अपूर्वकरणको और मरण होनेपर देव असंयतको प्राप्त होता है ।। ५५७-५५८ ।। क- ११४ २५ www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy