SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ९०४ गो० कर्मकाण्डे अपूर्वकरणाद्युपशमकरुगळ पशमधेणियनारोहणमुमनवरोहणमुमं क्रमविवं माळपरु । उपशमकरोळ मृतनादातं देवमहद्धिकत्वमं समाश्रयिसुगुमंतादोडे मरणमुपशमश्रेणियोळेल्लेडयोळं संभविसुगुम पेंदोर्ड पेळ्दपरु : मिस्सा आहारस्स य खवगा चडमाण पढमपुव्वा य । पढमुवसम्मा तमतमगुणपडिवण्णा य ण मरंति ॥५६०॥ मिधा आहारस्य च क्षपका आरुह्यमाण प्रथमाऽपूर्वाश्च । प्रथमोपशमसम्यक्त्वास्तमस्तमोगुणप्रतिपन्नाश्च न म्रियते ॥ मिश्राः मिश्रगुणस्थानवत्तिगळं आहारस्य च नोकाहार मिश्रकाययोगिगळं भपकाः क्षपकरुगळं आरोहत्प्रथमापुर्वाश्च उपशमश्रेण्यारूढप्रथमभागापूर्वकरणरुं प्रथमोपशमसम्यक्त्वाः १० प्रथमोपशमसम्यक्त्वमनुळ्ळवलं तमस्तमोगुणप्रतिपन्नाश्च महातमःप्रभेयोलाद सासावनमिश्रासंयतरेंब गुणप्रतिपन्नरुगळं न म्रियते सायरु। अणसंजोजिदमिच्छे मुहुत्त अंतोत्ति णत्थि मरणं तु । कदकरणिज्जं जाव दु सव्वपरट्ठाण अत्थपदा ॥५६१॥ अनंतानुबंधीनि विसंयोज्य मिथ्यात्वं गते अंतर्मुहर्तपथ्यंतं नास्ति मरणं तु। कृतकरणीयं १५ यावत्सर्वपरस्थानार्थपदानि ॥ अनंतानुबंधिकषायंगळं विसंयोजिसि मिथ्यात्वमं पोहिदगंतम्मुहर्तपथ्यंतं मरणमिल्ल । दर्शनमोहक्षपकंगमन्नेवरं कृतकृत्यनल्तन्नेवरं मरणमिल्ल। कृतकृत्यंगे बद्धायुष्यगपेयिदं सर्वपर अपूर्वकरणाद्युपशामका उपशमश्रेणि क्रमेणारोहंत्यवरोहंति च । उपशामकेषु मृता देवमहर्षिकत्वं समाश्रयंति ॥५५९॥ उपशमश्रेण्यां क्व म्रियते ? इति चेदाह मिश्रगुणस्थानवतिन आहारकमिश्रकाययोगिनः क्षपका आरुह्यमाणोपशमकापूर्वकरणप्रथमभागाः प्रथमोपशमसम्यक्त्वाः महातमःप्रभोत्पन्नसासादनमिधासंयताश्च न म्रियन्ते ॥५६०॥ विसंयोज्यानन्तानुबन्धिचतुष्कं मिथ्यात्वं प्राप्तोऽन्तर्मुहूतं यावत् दर्शनमोहक्षपकश्च कृतकृत्यत्वं यावत्तावन्न अपूर्वकरण आदि उपशमश्रेणिवाले उपशमश्रेणिपर क्रमसे चढ़ते हैं और क्रमसे उतरते हैं । उपशमश्रेणिमें मरे हुए महर्द्धिक देव होते हैं ।।५५९।। उपशमश्रेणिमें कहाँ मरण होता है, यह कहते हैं-- मिश्रगुणस्थानवर्ती, निवृत्यपर्याप्त अवस्थारूप मिश्रकाययोगी, क्षपक श्रेणिवाले, चढ़ते अपूर्वकरणके उपशमकके प्रथम भागवाले और प्रथमोपशम सम्यक्त्वके धारी तथा सातव नरकमें सासादन, मिश्र और असंयत नारकी मरणको प्राप्त नहीं होते ॥५६०॥ अनन्तानुबन्धीका विसंयोजन कर जो मिथ्यात्वको प्राप्त होता है उसका एक अन्तमुहूर्त पर्यन्त मरण नहीं होता। दर्शनमोहका क्षय करनेवाला जबतक कृतकृत्य नहीं होता तबतक मरण नहीं होता ॥५६॥ १. नोकर्मवेनिसिद आहारकमिश्रकाययोगिगळेबुदर्थं । २० २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy