SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ८९६ गो० कर्मकाण्डे सासादनरु मिथ्यादृष्टिगळेयप्परु | मिश्ररुगळ, मिथ्यादृष्टिगळ, मसंयत रुगळ मध्रु । असंयतरु मिश्ररुं सासादनरुं मिथ्यादृष्टिगळ मध्यरु । तिथ्यंचरुगळोळ, मिथ्यादृष्टिगळ, मिश्ररुम संयतरु देश संयतरुमप्परु | सासादन रु मिथ्यादृष्टिगळे' यप्परु । मिश्ररुगळ, मिथ्यादृष्टिगळ, मसंयतरुमप्परु । असंयतरुगळ, मिथ्यादृष्टिगळ सासादन मिश्ररुं देशसंयतरुमप्परु | देशसयतरुगळ, मिथ्या५ दृष्टिगळ सासादनरुं मिश्ररुम संयत रुम परु | मनुष्यगतिजरुगोळ, मिथ्यादृष्टिगळ मिश्ररुम १० संयतरं देशसंयत रुमप्रमत्तगळ मव्वरु । सासादन रुगळ, मिथ्यादृष्टिगळे यप्परु | मित्ररुगळ मिथ्यादृष्टिगम संयत रुमप्परु | असंयतरुतळ, मिथ्यादृष्टिग सासादनरुं मिश्ररु देशसंयतरुमप्रमत्तरपरु || देशसंयतरु मिथ्यादृष्टिगळ सासादनरुं मिश्ररुम संयत रुमप्रमत्तरुमप्परु ॥ प्रमत्तसंयत रुगळ, मिथ्यादृष्टिगळं सासादनरुमिश्ररुम संयतरुं देशसंयतरुमप्रमत्तरुमध्वरु | अप्रमत्तसंयतरु कळ प्रमत्तरुं मेले अपूर्व्यकरणरुं मरणमादोर्ड देवासंयतरुमप्परु | अपूर्व्वकरणरु आरोहणदोळ निवृत्तिकरण रुमवरोहणदोळ प्रमतसंयतरुं मरणरहितारोहणप्रथम भागमल्ल दतम्म गुणस्थानदोळारोहणावरोहणदोळे लियानुं मरणमादोडे देवासंयतरस्वरु ॥ अनिवृत्तिकरण रारोहणदोळ, सूक्ष्मसांपरायनुमवरोहण दोळपूर्वकरणनुं मरणमादोडे देवा संयतनुमप्परु | सूक्ष्म सांपरायनु आरोहणदोळपशांतकषायनुमवरोहणदोळ निवृत्तिकरणनुं मरणमादोर्ड देवासंयतनुमः ॥ उप१५ शांतकषायनु अवरोहणदोल सूक्ष्म सांपरायनुं मरणमादोर्ड देवासंयतनुमक्कुं ॥ क्षपक नियोळारोहकरल्लदवरोहकरिल्लप्पुर्दारदं । मरणरहित र पुर्दा रिदमुपूर्व्वकरणननिर्वृत्तिकरणनक्कु । मनि गत्यनुवादे तु नारक मिथ्यादृष्टयः मिश्रमसंयतं च । सासादना : मिध्यादृष्टिगुणस्थानमेव । मिश्रा मिथ्यादृष्टयसंयतं च । असंयता मिश्रांतानि त्रीणि । तिर्यग्मिथ्यादृष्टयः मिश्रादिदेशसंयतांतानि । सासादना मिथ्यादृष्टि | मिश्रा मिध्यादृष्टयसंयतं च । असंयतांता देशसंयतांतानि । देशसंयता असंयतांतानि । मनुष्य२० मिथ्यादृष्टयः विना सासादनप्रमत्तमप्रमत्तांतानि । सासादना मिध्यादृष्टि । मिश्रा मिथ्यादृष्टयसंयतं च । असंयता विना प्रमत्तमप्रमत्तांतानि पंच | देशसंयताश्च तथा । प्रमत्ता अप्रमत्तांतानि । अप्रमत्ताः प्रमत्तमपूर्वकरणं मरणे देवासंयतं च । अपूर्वकरणाः आरोहणेऽनिवृत्तिकरणमवरोहणे अप्रमत्तं, आरोहका पूर्वकरणप्रथमभागादन्यत्र मरणे देवासंयतं च । अनिवृत्तिकरणा आरोहणे सूक्ष्मसां परायमवरोहणेऽपूर्वकरणं मरणे देवासंयतं च । सूक्ष्मसांपराया आरोहणे उपशांतकषाय मवरोणेऽनिवृत्तिकरणं मरणे देवासंयतं च । उपशांत एक गतिकी अपेक्षा नारकी मिध्यादृष्टि मिश्र और असंयतको, सासादन मिथ्यादृष्टि गुणस्थानको, मिश्र मिध्यादृष्टि और असंयत गुणस्थानको, असंयत मिश्र पर्यन्त तीन गुणस्थानोंको प्राप्त होता है । तिर्यंच मिध्यादृष्टि मिश्र से लेकर देशसंयत गुणस्थान तक प्राप्त होता है । सासादन मिध्यादृष्टिको, मिश्र मिध्यादृष्टि और असंयतको, असंयत देशसंयतपर्यन्त चारको, देशसंगत असंयत पर्यन्त चार गुणस्थानोंको प्राप्त होता है । मनुष्य मिध्यादृष्टि सासादन और प्रमत्तको छोड़ अप्रमत्तपर्यन्त चारको सासादन मिध्यादृष्टिको, मिश्र मिथ्यादृष्टि और असंयतको, असंयत प्रमत्त बिना अप्रमत्त पर्यन्त पाँचको, देशसंयत प्रमत्त विना अप्रमत्त पर्यन्त पाँचको, प्रमत्त अप्रमत्त पर्यन्त छहको, अप्रमत्त प्रमत्त और अपूर्वकरणको तथा मरण होनेपर देवअसंयतको, अपूर्वकरण चढ़ने पर अनिवृत्तिकरण, ३० २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy