SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ८९७ वृत्तिकरणं सूक्ष्मसांपरायनक्कुं । सूक्ष्मसांपरायं क्षीणकषायनक्कुं। क्षीणकषायं सयोगकेवलियर्छ। सयोगिकेवलि अयोगिकेवलियक्कुमयोगकेवलि सिद्धपरमेष्ठियक्कुं॥ देवगतिजरोल मिथ्यादृष्टिग मिथरुमसंयतरुमप्परु । सासादनरु मिथ्यादृष्टिगळेयप्परु । मिश्ररुगळु मिथ्यादृष्टिगळुमसंयतरुगळुमप्परु । असंयतरुगळ मिथ्यादृष्टिगळं सासादनलं मिश्ररुमप्परु ॥ संज्ञिमाग्गयोळमाहारमार्गणयोळं सर्वनामकर्मबंधस्थानंगळु बंधयोग्यंळप्पुवु ॥ असंय- ५ नाहारमार्गणेगळोळ त्रयोविंशत्यादिषट् स्थानंगळु बंधयोग्यंगळप्पुवु । अल्लि सर्वपृथ्वीगळ नारकर संज्ञिपंचेंद्रिय तियंचरुं सर्वमनुष्यरूं सम्वदिविजरूं संजिगळप्परल्लि नरकगतियोळु नवविंशत्यादिद्विस्थानंगळु बंधयोग्यंगळप्पुवु । २९ । ति म।३०। ति । उ । म ति । तिर्यग्गतियोळ तोहारयुतबंधविकल्पस्थानंगळं कळेदु शेषतिर्यग्मनुष्यगतियुतबंधस्थानंगळ त्रयोविंशत्यादि षट्स्थानंगळ बंधयोग्यंगळप्पूव । २३ । ए अ । २५ । एप।बि। ति । च।।म। अप। २६ । एप। उ। २८ । न दे । २९ । बि । ति । च ।। म । ३० । बि । ति । च । पं । प उ ॥ मनुष्यगतियोळु सर्वस्थानंगळं बंधयोग्यंगळप्पुवु । २३ । ए अ। २५ । ए प । बि । ति । च । । म । अप। २६ । एप । आ उ । २८ । न । दे। २९ । वि। ति । च ।। मदे। ति । ३० । बि। ति । च ।। पउ। म ति। दे। आ२।३१। दे। आति । १॥ देवगतियोल पंचविंशत्यादि चतु:स्थानंगळ बंधयोग्यंगळप्पुवु । २५ । एप। २६ । ए प। आ उ । २९ । ति म।३०। ति उ।म ती। असंज्ञि- १५ मार्गणे तिर्यग्गतियोळेयक्कुमल्लि । पृथ्व्यप्तेजोवायुसाधारणवनस्पतिबादरसूक्ष्मप्रत्येकवनस्पतिद्वोंद्रियत्रींद्रियचतुरिंद्रियासंजिपंचेंद्रियमिनितुमसंजिजीवंगळप्पुरिदमी असंज्ञिलब्ध्यपर्याप्त निवृत्यपातपर्याप्तजीवंगळ्गे बंधयोग्यंगळ अयोविंशत्यादिषट्स्थानंगळप्पुवु । २३ । ए अ। २५ । एप। कषायमवरोहणेऽनिवृत्तिकरणं मरणे देवासंयतं च । उपशांतकषाया अवरोहणे सूक्ष्मसांपरायं मरणे देवासंयतं च । क्षपकश्रेण्यामारोहणमेव नावरोहणमरणे तेनापूर्वकरणोऽनिवृत्तिकरणमनिवृत्तिकरणः सूक्ष्मसापरायं, सूक्ष्म- २० सांपरायः क्षीणकषायं, क्षीणकषायः सयोगकेवलिनं, सयोगकेवली अयोगकेवलिनं, अयोगकेवली सिद्धं । देवमिथ्यादृष्टयः मिश्रमसयतं च, सासादनाः मिथ्यादृष्टि, मिश्रा मिथ्यादृष्टयसंयतं च, असंयता मिश्रांतानि, संश्याहारमागंणयोर्नामबंधस्थानानि सर्वाणि, असंश्यनाहारयोस्त्रयोविंशतिकादीनि षट् । तत्र को उतरनेपर अप्रमत्तको और मरनेपर देवअसंयतको, अनिवृत्तिकरण चढ़नेपर सूक्ष्मसाम्पराय को, उतरनेपर अपूर्वकरणको, मरनेपर देवअसंयतको, सूक्ष्मसाम्पराय २५ चढ़नेपर उपशान्तकषायको, उतरनेपर अनिवृत्तिकरणको मरनेपर देव असंयतको, उपशान्तकषाय उतरनेपर सूक्ष्मसाम्परायको और मरनेपर देवअसंयतको प्राप्त होता है। क्षपकश्रेणिमें चढ़ना ही है, उतरना या मरण नहीं होता। अतः अपूर्वकरण अनिवृत्तिकरणको, अनिवृत्तिकरण सूक्ष्मसाम्परायको, सूक्ष्मसाम्पराय क्षीणकषायको, क्षीणकषाय सयोगीको, सयोगी अयोगीको और अयोगी सिद्धपदको प्राप्त होता है। देवमिथ्यादृष्टि मिश्र और असंयतको, सासादन मिथ्यादृष्टिको, मिश्र मिथ्यादृष्टि और असंयतको, असंयत मिश्र पर्यन्त तीनको प्राप्त होता है। संज्ञी और आहारमार्गणामें नामकर्म के सब बन्धस्थान होते हैं। असंज्ञी और अनाहारकमें तेईस आदि छह होते हैं । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy