SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदोपिका चदुक्क पण पंच य छत्तिगठाणाणि अप्पमत्तंता । तिष्णुवसमगा सत्ता तियतियतिप्रदोणि गच्छति ॥ • मिथ्यादृष्टिजीवंगळ, त्रयोविंशत्यादि मिथ्यात्वमं बिट्टनंतरसमयदोळ, नाल्कुं गुणस्थानं पोद्रवरे ते दोडे मिश्ररुम संयतरुं देश संयत हम प्रम तरुगमपरपुरदं ॥ सासादनरुगळ सासादनकालावसानदनंतरसमयदोळ, नियर्मादिदं मिथ्यात्वगुणस्थानमनोंदने पोददु वरु ॥ मित्ररुगळ, मिश्रपरिणामदिदं परिच्युतरादनंतरसमयदोळ, असंयतरुगळ, मेणु मिथ्यादृष्टिगळक कुमर्दा गुणस्थानद्वयप्राप्तरप्परु || असंयतसम्पादृष्टिगळ, मिथ्यादृष्टिसासादन मिश्र देशसंयताप्रमत्तगुणस्थानपंचकमं पोददु वरपुदरिदं पंचगुणस्थानप्राप्तरपरु ॥ देशसंयतरुगळ मिथ्यादृष्टिसासादनमिश्र असंयताप्रम तरुगळप्परप्पुवरदं पंचगुणस्थान प्राप्तरपरु ॥ प्रमत्तसंयतरुळ, मिथ्यादृष्टिगळं सासादनरुगळं मित्ररुगम संयत रुगळु देशसंयत रुगळुम- १० प्रमत्तसंयत रुगळ मक्कुमप्युदरिदं । षड्गुणस्थानप्राप्तरप्परु | अप्रमत्तसंयत रुगळ, प्रमत्तरुम पूर्वकरणरुगळं मरणमादोडे देवासंयत रुगळु मप्परपुर्दार । गुणस्थानत्रयप्राप्तरप्परु ॥ अपूवकरणरुळुमनिवृत्तिकरणरुगळं सूक्ष्मसां परायसंयमिगळ मुपशमश्रेण्यारोहणावरोहणदो क्रमदिदमारोहण मुमवरोहण मुमप्पुदरिदं । गुणस्थानद्वयमं मरगमादोर्ड देवासंयतरुगळप्परपुदरिनसंयत- १५ गुणस्थानमनितु मूरुं गुणस्थानंगळ' पोददु गुमप्पुदरिवं गुणस्थानत्रयप्राप्तरप्परु ।। उपशांतकषायरुगळ, गुणस्थानद्वयप्राप्त रुगळेयप्पर तें दोडे अवरवतरणदोळ, सूक्ष्मतां परायरुं मरणमादोर्ड देवासंघतरुगळेयप्परप्पुर्दारदं ॥ गत्यनुवाददोळ, नारकमिथ्यादृष्टिगळ, मिश्ररुमसंयत हम परु । चतुरेक्कदुपण पंच य छत्तिगठाणाणि अप्पमत्तंता । तिष्णुवसमगे संतेत्ति य तियतियदोणि गच्छति ॥ १ ॥ स्वगुणस्थानं त्यक्त्वानंतरसमये मिथ्यादृष्टयः सासादनप्रमत्तं वर्जित्वा मिश्राद्यप्रमत्तांतानि चत्वारि गुणस्थानानि गच्छति । सासादना : मिथ्यात्वमेव । मिश्रा मिथ्यात्वासंयताख्ये द्वे । असंयता देशसंयताश्व प्रमत्तहीनान्यप्रमत्तांतानि पंच पंच । प्रमत्ताः अप्रमत्तांतानि षट् । अप्रमत्ताः प्रमत्तापूर्वकरणे मरणे देवासंयतं च । अपूर्वकरणादित्र्यु शमकाः आरोहंत्यवरोहंति मरणे देवासंयतं चेति त्रीणि त्रीणि त्रीणि । उपशांत कषाया अवतरणे सूक्ष्मसां परायं मरणे देवासंयतं चेति द्वे । Jain Education International ८९५ For Private & Personal Use Only य २० मिथ्यादृष्टी सासादन और प्रमत्त गुणस्थानको छोड़ अप्रमत्त पर्यन्त चार गुणस्थानोंको प्राप्त होता है । सासादन एक मिध्यादृष्टि गुणस्थानको ही प्राप्त होता है । मिश्र मिथ्यादृष्टि और असंयत इन दोको प्राप्त होता है । असंयत और देशसंयत प्रमत्तको छोड़ अप्रमत्त पर्यन्त पाँच गुणस्थानों को प्राप्त होते हैं । प्रमत्त अप्रमत्त पर्यन्त छहको प्राप्त होता है । अप्रमत्त प्रमत्त और अपूर्वकरण गुणस्थानको प्राप्त होता है । मरण होनेपर असंयत देव होता है । ३० अपूर्वकरण आदि तीन उपशमश्र णिवाले ऊपर के गुणस्थान में चढ़ते हैं, नीचेके गुणस्थानमें उतरते हैं और मरनेपर देव असंयत होते हैं। इस तरह तीनों तीन-तीन गुणस्थानों को प्राप्त होते हैं। उपशान्तकषाय गिरनेपर सूक्ष्मसाम्पराय गुणस्थानको और मरने पर देव असंयत होता है । क - ११३ २५ www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy