SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ वतत्त्वप्रदीपिका ८८९ पर्याप्त सतीर्थ तीर्थकृतकृत्यवेदकसम्यग्दृष्टिगळमप्पुरिदं चतुर्गतिजरुगळप्परु । आ चतुर्गतिजरुगळेल्लरुगळु तंतम्म कृतकृत्यवेदक कालमंतर्मुहर्त्तमात्रं पोगुत्त विरलु क्षायिकसभ्यग्दृष्टिगळप्परु । अबद्धायुष्कापेक्षयिदं मनुष्यासंयतादिचतुर्गुणस्थानतिगळु निष्ठापकरुगळु तंतम्म कृतकृत्यवेदकसम्यक्त्वकालं पोगुत्त विरलु असंयतादि नाल्कु गुणस्थानवत्तिगळ सतीत्थंरुमतीर्थरुगळु क्षायिकसम्यग्दृष्टिगळप्परंता अतीबद्घायुष्करुगळु तीर्थकरश्रीपादमूलदोळमितर. ५ केवलिश्रुतकेवलिद्वयश्रीपादोपांतदोळु षोडश भावनाबलदिदं तीत्थंबंधप्रस्थापकरप्परंतप्प क्षायिक सम्यग्दृष्टि सतीर्थातीत्यरुगळु केलंबचरगांगरादोडा भवदोळे क्षपकरण्यारोहणं गेय्दु घातिगळं किडिसुवक्र्केडिसि अतिशयकेवलिगळू निरतिशयकेवलिगलमप्पर्केलबर्तृतीयभवदोळ घातिगळं किडिसुव पक्षदोळ देवायुष्यमनों दने कट्टि सौधर्मकल्पं मोदल्गोंडु सर्वार्थसिद्धिपर्यंत पुट्टि दिव्यभोगंगळननुभविसि बंदु पंचदशकर्मभूमिगळोळुत्तमसंहननरुगळागि पुट्टि केलंबप्पंचकल्याण- १० युतरुं कलंबऑयिक सम्यग्दृष्टिगळु चरमांगरुगळागिए घातिगळं किडिसुवरा क्षायिकसम्यग्दृष्टिगळल्लं बंधयोग्यमप्प नामकम्मं बंधस्थानंगळु यथासंभवंगळु अष्टाविंशत्यादि पंचस्थानंगळप्पुर्वेदु पेळल्पटुदु सुघटमक्कुं २८ । दे। २९ । दे ति म ३० । दे आ २। म तो ३१ । दे आ २। तो। १॥ वेदकसम्यक्त्वं द्वितीयोपशमसम्यग्दृष्टिगळप्प असंयतादि नाल्कु गुणस्थानत्तिगळप्प मनुष्यरुगळोळ तत्सम्यक्त्वकालांतर्मुहूर्त चरमसमयानंतरसमयदोळु सम्यक्त्वप्रकृत्युदयदिदं १५ वेदकसम्यग्दृष्टिगळागि तत्सम्यक्त्वप्रथमसमयं मोदल्गोंडु मनुष्यासंयतनष्टाविंशत्यादि द्विस्थानंगळं कटुगु। २८। दे २९ । वे ति। मनुष्यवेशसंयतनं प्रमत्तसंयतनुं द्विस्थानंगळं कटुवरु । २८ । वे २९ । वे ति । अप्रमत्तसंयतनुमा द्विस्थानंगळमं देवगत्याहारद्विकयुतमागि त्रिंशत्प्रकृतिस्थानमुमं देवगत्याहारकतीत्थंयुत एकत्रिंशत्प्रकृतिस्थानमुमं कटुवरु। २८ । दे। २९ । वे ति । स्यात् । तृतीयभवे सेत्स्यन् देवायुरेव बध्वा वैमानिकेष्वेवावतीर्य दिव्यभोगाननुभूयागत्य पंचदशकर्मभूमिषूतम- २० संहननो भूत्वा घातीनि हंति । एते क्षायिकसम्यग्दृष्टयो यथा संभवमष्टाविंशतिकादीनि पंच बध्नति. असंयतादिचतुर्गुणस्थानवर्तिमनुष्यद्वितीयोपशमसम्यग्दृष्टयः केचिन्मृत्वा वैमानिकासयतेषूत्पन्नास्ते च कर्मभूमिमनुष्यप्रथमोपशमसम्यग्दृष्टयश्च स्वस्वांतर्मुहूर्तकाले गते सम्यक्त्वप्रकृत्युदयाद्वेदकसम्यग्दृष्टयो जायते । कर्मभूमिमनुष्यसादिमिथ्यादृष्टयः सम्यक्त्वप्रकृत्युदयेन मिथ्यात्वोदयनिषेकानुत्कृष्यासंयतादिचतुर्गुणस्थानवेदकसम्यग्द बध्नीयुः । केचिन्न बध्नीयुः । वैमानिक देवोंमें उत्पन्न हो दिव्य भोगोंको भोग, वहाँसे चयकर पन्द्रह कर्मभूमियोंमें उत्तम संहननका धारी होकर घातिकोको नष्ट करता है। ये क्षायिकसम्यग्दृष्टी यथासम्भव अठाईस आदि पाँचका बन्ध करते हैं । आगे वेदकमें कहते हैं___असंयतादि चार गुणस्थानवी मनुष्य द्वितीयोपशमसम्यग्दृष्टी कोई मरकर वैमानिक देवोंमें असंयतसम्यग्दृष्टी रूपमें जन्म लेते हैं वे वेदकसम्यग्दृष्टी होते हैं। तथा कर्मभूमिया ३० मनुष्य प्रथमोपशम सम्यग्दृष्टी अपने उपशम सम्यक्त्वका अन्तर्मुहूर्तकाल बीतनेपर सम्यक्त्व मोहनीयके उदयसे वेदकसम्यग्दृष्टी होता है। तथा कर्मभूमिया मनुष्य सादिमिथ्यादृष्टि सम्यक्त्वप्रकृतिके उदयसे मिथ्यात्वके उदयरूप निषेकोंका अभाव कर असंयतादि चार गणस्थानोंमें वेदक सम्यग्दृष्टी होकर तीर्थंकर प्रकृतिको बाँधता है, कोई नहीं बाँधता है । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy