SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ८८८ गो० कर्मकाण्डे वलिमात्रायशिष्टमावागळाव कम्मंगळगावोडं विसंयोजनक्रियेयुमुपशमनक्रियेयु क्षपणेयुमिल्लप्पुवरिवच्छिष्टावलिये दु सरक्कुमा उच्छिष्टावलिमात्र निषेकंगळं तावन्मात्रकालक्के परप्रकृतिस्वरूपविदं परिणमिसि पोपुववक्क स्वमुखोवयमिल्लप्पुदरिवं। यितनंतानुबंधिविसंयोजनमनिवृत्तिकरणपरिणामचरमसमयदोळु क्रोधमानमायालोभंमळनक्रमविदं विसंयोजिसि किरिसियंतम्महतं. ५ कालमं विश्रमिसि कळेदु : अंतोमुहत्तकाळं विस्समिय पुणोवितिकरणं करिय । अणियट्टीए मिच्छ मिस्सं सम्मं कमेण णासेदो॥ ऐवितु करणत्रयमं माडि अनिवृत्तिकरणकालदोळ संख्यातबहुभारं पोगि एकभागावशेषमावागळु मिथ्यात्वप्रकृतियुमं बळिक्कं सम्यग्मिथ्यात्वप्रकृतियुमं बळिक्कं सम्यक्त्वप्रकृतियुमं १० क्रमविंद केडिसि दर्शनमोहक्षपणाप्रारंभप्रथमसमयदोळु सम्यक्त्वप्रकृतियोळ स्थापिसिव प्रथम स्थित्याममंतम्मुंहतमात्रावशेषमावागळु चरमसमयप्रस्थापकनक्कुमनंतरसमयं मोदल्गोंडु आ प्रथमस्थितिचरमनिषेकपथ्यंतं निष्ठापकनक्कुमीदर्शनमोहक्षपकरुगळु, प्रस्थापकरुगळं निष्ठापकरुगळुमेंदु द्विविधरप्परल्लि । प्रस्थापकर्मनुष्यासंयतादि चतुर्गुणस्थानत्तिगळक्कुं। निष्ठापकरुगळ बद्घायुष्यरुगळपेक्षेयिदं वैमानिकनिर्वृत्यपर्याप्त सत्ती.तीर्थकृतकृत्यवेवकसम्यग्दृष्टिगळं भोग१५ भूमिजनिर्वृत्यपर्याप्ताऽतीर्थकृतकृत्यवेदकसम्यग्दृष्टि मनुष्यतिथ्यचरुगळु। घमें य निर्वृत्य मोहक्षपणाप्रारंभप्रथमसमयस्थापितसम्यक्त्वप्रकृतिप्रथमस्थित्यायामांतर्मुहूर्तावशेषे चरमसमयप्रस्थापकः । अनंतरसमयादाप्रथमस्थितिचरमनिषेकं निष्ठापकः, प्रस्थापकोऽयमसंयतादिचतुर्वन्यतमो मनुष्य एव । निष्ठापकस्तु बद्धायुष्कापेक्षया वैमानिकषर्मानारकभोगभूमितिर्यग्मनुष्यनिर्वृत्त्यपर्याप्तः । अबद्घायुष्कापेक्षया मनुष्य एव स च निष्ठापकः । कृतकृत्यवेदककालांतरमहर्ते गते क्षायिकसम्यग्दष्टिः स्यात् । अयं कश्चित्कर्मभूमिमनुष्यः तीर्थबंधं प्रारभ्य न प्रारभ्य वा चरमांगः तस्मिन्नेव भवे क्षपकश्रेणिमारुह्य घातीनि हत्वा सातिशयनिरतिशयकेवली २० प्रस्थापक कहाता है। उसके अनन्तर समयसे लेकर प्रथम स्थितिके अन्तिम निषेक पर्यन्त निष्ठापक कहाता है। सो प्रस्थापक तो असंयत आदि चार गुणस्थानों में से किसी एक गुणस्थानवी मनुष्य होता है। निष्ठापक बद्धायुकी अपेक्षा वैमानिक देव या प्रथम नरकका नारकी या भोगभूमिका मनुष्य या तिथंच निवृत्यपर्याप्तक भी होता है। किन्तु अबद्धायुकी २५ अपेक्षा मनुष्य ही निष्ठापक होता है । कृतकृत्यवेदकका काल अन्तर्मुहूर्त बीतनेपर क्षायिक सम्यग्दृष्टी होता है। ___ यह क्षायिक सम्यग्दृष्टी कोई कमभूमिका मनुष्य तीर्थंकरके बन्धका प्रारम्भ कर अथवा न प्रारम्भ कर चरमशरीरी उसी भवमें क्षपकश्रेणि चढ़ घातिया कर्मोको नष्ट कर सातिशय या निरतिशय केवली होता है। और जो तीसरे भवमें मुक्त होना होता है तो देवायुको बाँध ३० १. तित्थयरसत्तकम्मा तदियभवे तन्भवे हु सिज्ञई। खायियसम्मत्तो पुण उक्कस्सेण चउत्थभवे । देवेसु देवमणुवे सुरणरतिरिये चउग्गईसुपि। कदकरणिज्जष्पत्ति कमेण अन्तोमहत्तण ॥ अस्या गाथाया विवरण-कृतकृत्यवेदकसम्यक्त्वकाले चतुर्भागीकृते प्रथमसमयादारभ्यांतमुहूत्त'प्रथमभागे मृतो देवेषूत्पद्यते । नान्यगतिजेषु । तत्कालमितरगतित्रयगमनकारणसंक्लेशपरिणामामावात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy