SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ८४४ गो० कर्मकाण्डे गळादवाळल्लरुगळं तीर्थमनुष्यगतियुत त्रिंशत्प्रकृतिस्थानमनोदने कटुवरेक बोर्ड सम्यक्त्वयुतमागि देवगतियोंळं नरकगतियोळं पुटुव तीर्थसत्कर्मरुगळेल्लं तीर्थयुतमनुष्यगतिपर्याप्तदोडने कटुव त्रिंशत्प्रकृतिस्थानं तत्तद्भवचरमसमयपर्यंतं बंधमप्पुदु । एके बोर्ड अंतर्मुहूर्त्ताधिकाष्टवर्षन्यू नपूर्वकोटि द्वयाधिकत्रयस्त्रिशत्सागरोपमकालं तीर्थबंध निरंतराद्धयप्पुरिदं। चक्खूजुगळे सव्वं ५ चक्षुर्दर्शनदोळमचक्षुद्देर्शनदोळं सर्वनामकर्मबंधस्थानंगळं बंधमप्पुवु । संवृष्टि । चक्षु । अच। २३ ॥ २५ ॥ २६ ॥ २८ ॥ २९ ॥ ३० ॥३१।१। यिल्लि चक्षुद्देर्शनं सर्वनारकरोळं चतुरिंद्रियादि सर्वतियंचरोळं सर्वमनुष्यरोळं सर्वदेवरोळमक्कु-। मल्लि नारकरुगळ्गे नवविंशति त्रिंशत्प्रकृति बंधस्थानद्वयं यथायोग्यं बंधमप्पुवु। तिय्यंचचतुरिंद्रियादिगळोळु चतुरिंद्रियंगळ्गष्टाविंशति स्थानं पोरगागि शेषतिर्यग्गतिमनुष्यगतियुत त्रयोविंशत्यादि षट्स्थानंगळ बंधमप्पुवु । शेष १० पंचेंद्रिय चक्षुद्देशनिगळोळ त्रयोविंशत्यादि षट्स्थानंग बंधमप्पुवु। मनुष्यचक्षुर्दशनिगळोळ सर्वमुमष्टस्थानंगळं बंधमप्पुवु। देवचक्षुद्देर्शनिगळोळ यथायोग्यं पंचविंशति षड्विशति नवविंशति त्रिंशत्प्रकृतिस्थानंगळ, नाल्कुं बंधयोग्यंगळप्पुवु। अचक्षुदर्शनं शेफेंद्रियोपयोगमप्पुरिद नारकरेल्लरोळ एकेंद्रियादिसर्वतिय्यंचरोळ सर्वमनुष्यरोळ सर्वदेवर्कळोळमक्कुमप्पुरिंद मल्लिनारकरोळ चक्षुद्देर्शनिगळ्गे पेळ्दंते बंधस्थानद्वयं बंधमक्कु । तिय्यंचरोळ येकेंद्रियं मोदल्गोंडु १५ चतुरिंद्रियतिथ्यचरु पय्यंतं नरकगति देवगतियुताष्टाविंशति प्रकृतिस्थानं पोरगागि त्रयोविंशत्यादि तियंग्गतिमनुष्यगति युतमागि यथायोग्यं षट्स्थानंगळ बंधयोग्यंगळप्पुवु । पंचेंद्रियंगळोळ नरकगतिदेवगतियुताष्टाविंशतिस्थानयुतमागि त्रयोविंशत्यादि षट्स्थानंगळ बंधयोग्यंगळप्पुवु । मनुष्याचक्षुद्देशनिगळगे सर्वत्रयोविंशत्यादि यष्टस्थानंगळ बंधयोग्यंगळप्पुवु। देवर्कळ गळोळ कांतमिश्ररुचयः पर्याप्तभवनत्रयकल्पस्यसंयताश्च मनुष्यगतियुतनवविंशतिकं वैमानिकास्तीर्थरहितास्तदेव २० सतीर्थाः मनुष्यगतितीर्थयुतत्रिंशत्कमेव । चक्षुदर्शनेऽचक्षुर्दर्शने च सर्वाणि । तत्र चक्षुर्दर्शने नारकाः नवविंशतिकत्रिंशत्के द्वे । चतुरिद्रिया विनाष्टाविंशतिकं तिर्यग्गतिमनुष्यगतियुतत्रयोविंशतिकादीनि षट् । पंचेंद्रियाःत्रयोविंशतिकादीनि षट् । मनुष्याः सर्वाणि । देवा यथायोग्यपंचविंशतिकषड्विंशतिकनवविंशतिकत्रिंशत्कानि । अचक्षुर्दर्शने नारकाः चक्षुर्दर्शनोक्ते स्त्री असंयत गुणस्थानवी मनुष्यगति सहित उनतीसके स्थानको बांधते हैं। तीथंकर प्रकृति२५ से रहित वैमानिक देव उसी उनतीसके स्थानको बाँधते हैं, और तीर्थंकर सहित वैमानिकदेव मनुष्यगति तीर्थंकर सहित तीसके स्थानको बाँधते हैं। चक्षुदर्शन और अचक्षुदर्शनमें सब बन्धस्थान हैं । चक्षुदर्शन सहित नारकी उनतीस और तीस दो स्थानोंको बांधता है। चौइन्द्रिय जीव अठाईसके बिना तियंचगति या मनुष्यगति सहित तेईस आदि छह स्थानोंको बांधते हैं। पंचेन्द्रिय तेईस आदि छह स्थानोंको बाँधते हैं। मनुष्य सब स्थानोंको बाँधते हैं। देव यथायोग्य पच्चीस, छब्बीस, उनतीस २° तीस चार स्थानोंको बाँधते हैं। अचक्षुदर्शन सहित नारकी चक्षुदर्शनमें कहे दो स्थानोंको बांधते हैं। एकेन्द्रिय आदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy