SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ८४५ स्थानंगळ योजिसपर्ट्सविल्लि जीयसमासपर्याप्तिप्राणादिगळ विवक्षितमागि बंधस्थानंगळु योजिसल्पडवे बोर्ड ग्रंथगौरवभय मुंटप्पुरिदं । परमागम प्रवीणरुगळु योजिसि को बुदबुदत्थं ॥ यिनु देवासंयमिसासादनरुगळ्गे नामकर्मबंधस्थानंगल योजिसल्पङगुमल्लि सासादनदेवासंयमिगळु द्विविधमप्परल्लि तिर्यग्गालमनुष्यगतिगळोपशमसम्यक्त्वमननंतानुबंधिकषायोदयविवं केडिसि सासावनरागि स्वस्वभुज्यमानायुःस्थितिक्षयवशवत्तणिदं मृतरागि बंदिल्लि सासादन- ५ निवृत्यपप्तिदेवासंयमिगळप्परतेंदोडे संज्ञिपंचेंद्रियपर्याप्तगर्भजविशुद्धसाकारोपयोगयुत. तिव्यंचमिश्यादृष्टि तिर्यग्जघन्यभोगभूमिजनादनादोडे जातिस्मरणदिदं मेणु देवप्रतिबोधनदिवं गृहीतप्रथमोपशमसम्यक्त्वनसंयतनेयकुं। मत्तं मनुष्यलोकभोगभूमिप्रतिबद्ध त्रिंशज्जघन्यमध्यमोत्तमभोगभूमिगळोळ मिथ्यादृष्टितियंचरुगळु केळंबरु जातिस्मरणंविदं कलंबद्देवप्रतिबोधदिदं कलंबरिण प्रतिबोदिदं मिथ्यात्वमं पत्तविटु प्रथमोपशमसम्यक्त्वमं स्वीकरिसियसंयतसम्यग् १० दृष्टिगळप्पर । मतं मनुष्यलोकदिदं पोरगण चरमस्वयंभूरमणद्वीपार्धापरभागकर्मभूमिप्रतिबद्ध द्वोपदोळं स्वयंभूरमणसमुद्रदोळं यथासंभवमागि केलंवत्तिय्यंचरुगळु जातिस्मरणदिदं केलंबर्देवप्रतिबोधनदिदं मिथ्यात्वमं पत्त विटु प्रथमोपशमसम्यक्त्वमं स्वीकरिसि असंयतरु केलंबर प्रथमोपशमसम्यक्त्वमं देशवतमुमं युगपत्केको डु देशसंयतरप्परु। मत्तं मनुष्यलोकप्रतिबद्धकर्मभूभरतैरावतविदेहंगळोळु संज्ञिपंचेंद्रियपर्याप्त गर्भजविशुद्धि साकारोपयोगयुततिय॑ग्मिथ्यादृष्टि: १५ गळ कलंबऑतिस्मरणदिवं केलंबम्मनुष्यदेवप्रतिबोधनदिदं केलंबजिनबिबदर्शनदिदं मिथ्यात्वम पत्तविटु केलंबप्रथमोपशमसम्यक्त्वमं स्वीकरिसि असंयतरप्परु । केलंबर प्रथमोपशमसम्यक्त्वमुर्म एवं संक्षेपाद् देवगत्यसंयमि मिथ्यादृष्टोनां नामबंषस्थानानि योजितानि । अत्र जीवसमासपर्याप्तिप्राणादिविवक्षया ग्रंथगौरवभयान्न योजितानि परमागमप्रवीणैर्योजयितव्यानि । अथ संज्ञिपर्याप्तो गर्भजो विशुद्धः साकारोपयोगो मिथ्यादृष्टिः तिर्यग्भोगभूमिजस्तदा जातिस्मरणाद्देव- २. प्रतिबोधनाद्वा त्रिशद्धोगभूमिजस्तदा तवयाच्चारणप्रतिबोधनाद्वा प्रथमोपशमसम्यक्त्वं गृहीत्वा संयतः स्यात् । स्वयंप्रभाचलबाह्यकर्मभूमिजस्तदा तद्द्वयात्तथा स्यात् । कश्चिच्च प्रथमोपशमसम्यक्त्वेन समं देशव्रतं गृहीत्वा देशसंयतः स्यात् । पंचदशकर्मभूमिजस्तदा जातिस्मरणादेवमनुष्यप्रतिबोधनाज्जिनविबदर्शनाद्वा तथा यहां प्रन्थके विस्तारके भयसे जीवसमास, पर्याप्ति प्राणादिकी विवक्षासे बन्धस्थान नहीं कहे हैं। परमागममें प्रवीण पाठकोंको स्वयं लगा लेना चाहिए। संझी पर्याप्तक गर्भज विशुद्धता सहित साकार उपयोगवाला मिथ्यादृष्टि तिर्यच भोगभूमिमें उत्पन्न हुआ जीव जातिस्मरण या देवोंके सम्बोधनेसे, और तीस भोगभूमियोंमें उत्पन्न हुआ तियेच जातिस्मरण, देव सम्बोधन अथवा चारणऋद्धिके धारक मुनियोंके सम्बोधनसे प्रथमोपशम सम्यक्त्वको ग्रहण करके असंयत सम्यग्दृष्टी होता है। स्वयं प्रभाचल पर्वतके बाहरकी कर्मभूमिमें उत्पन्न हुआ, तिथंच जातिस्मरण या देवसम्बोधनसे प्रथमोपशम सम्यक्त्वको ग्रहण करके असंयत सम्यग्दृष्टि होता है। प्रथमोपशम सम्यक्त्व के साथ देशव्रत ग्रहण करके देशसंयत होता है। पन्द्रह कर्मभूमियोंमें उत्पन्न हुआ तिथंच जातिस्मरणसे अथवा देव और मनुष्यके सम्बोधनसे अथवा जिनबिम्बके दर्शनसे असंयत सम्यग्दृष्टी ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy