________________
८१२
गो० कर्मकाण्डे कर्नाद्या वस्तुनो भिन्ना येन निश्चयसिद्धये ।
साध्यंते व्यवहारोऽसौ निश्चयस्तदभेददृक् ॥"-[ अन.ध. १११०२१] वस्तुविन कादिधम्मंगळु वस्तुविनतणिदं भिन्नंगळागि साधिसल्पडुवुवेक दोर्ड निश्चय. सिद्धिनिमित्तवागि येन आउदो दरिंदमदु व्यवहारनयम बुदक्कुं। निश्चयनयम बुदा कळविधम्म५ गळणे वस्तुविनोळभेदमं कागु ॥
"सर्वेऽपि शुद्धबुद्धक-स्वभावाश्चेतना इति ।
शुद्धोऽशुद्धश्च रागाद्या एवात्मेत्यस्ति निश्चयः ॥"-[अन. ध. १३१०३।] सर्वेऽपि चेतनाः येल्ला जीवंगळं शक्तियोळं व्यक्तियोळं शुद्धबुद्धकस्वभावाः शुद्धंगळं बुद्धंगळुमें बेकस्वभावंगळेयप्पुवु । इति यतेंदु शुद्धः शुद्धनिश्चयनयमकुं। तु मत्तै रागाद्या १० एवात्मेति रागादिगळे आत्मनिंदितु अशुद्धः अशुद्धनिश्चयनयमक्कुं॥
सद्भूतेतरभेदाद्वयवहारः स्यात् द्विधा भिदुपचारः।
गुणगुणिनोरभिधायामपि सद्भूतो विपर्ययादितरः॥-[अन, ध. १३१०४ ] सद्भूतेतरभेदात् सद्भूतमुमसद्भूतमुमेंब भेददणिदं व्यवहारः स्यादिद्वधा व्यवहारनयमरडु प्रकारमक्कुमल्लि गुणगुणिनोरभिधायामपि गुणगुणिगळे अभेदमुंटागुत्तं विरलु भिदुपचारः १५ भेदमनुपचरिसुउदु सद्भूतः सद्भूतव्यवहारनयमक्कुं। विपर्ययात् गुण, गुणियुमल्लदल्लि भेवमुंटा.
गुत्तं विरलु अभेदमनुपचरिसुवुदु । इतरः असद्भूतव्यवहारनयमक्कुं॥ दो प्रकारका है । इस प्रकार छह नय हैं । कहा है
जिसके द्वारा निश्चयकी सिद्धिके लिए कर्ता आदि धर्म वस्तुसे भिन्न साधे जाते हैं वह व्यवहारनय है । और जो वस्तुमें कर्ता आदिके अभेदको देखता है वह निश्चयनय है।
सभी चेतन प्राणी शक्ति और व्यक्ति रूपसे (?) एक शुद्ध-बुद्ध स्वभाववाले हैं, यह शुद्ध निश्चयनयका उदाहरण है।, तथा आत्मा रागादिरूप है यह अशुद्ध निश्चयनयका उदाहरण है।
सद्भूत और असद्भूतके भेदसे व्यवहारनयके भी दो भेद हैं । गुण और गुणीमें असद्भूतोऽप्यनुपचरितोपचरितभेदाद् द्वधा । इति षण्णयाः । तद्यथा
काद्या वस्तुनो भिन्ना येन निश्चयसिद्धये । साध्यते व्यवहारोऽसौ निश्चयस्तदभेददृक् ॥१॥
कीदयो धर्मा वस्तुनः सकाशाद्भिन्नाः साध्यंते । किमर्थ ? निश्चयसिद्धये येनासौ व्यवहारनयः स्यात् । निश्चयनयस्तु तेषां कीदिधर्माणां वस्तुन्यभेददर्शनं ।
सर्वेऽपि शुद्धबुद्धकस्वभावाश्चेतना इति । शुद्धोऽशुद्धश्च रागाद्या एवात्मेत्यस्ति निश्चयः ॥
सर्वेऽपि चेतनाः प्राणिनः शक्तितो व्यक्तितश्च शुद्धबुद्धकस्वभावाः इति शुद्धनिश्चयनयः स्यात् । ३० तु-पुनः रागाचा एवात्मेत्यशुद्धनिश्चयनयः स्यात् ।
सद्भूतेतर भेदाद् व्यवहारः स्याद् द्विधा भिदुपचारः । गुणगुणिनोरभिदायामपि सद्भूतो विपर्ययादितरः ।।१।।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org