SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ कर्णावृत्ति जीवतत्त्वप्रदीपिका सद्भूतः शुद्धेतरभेदात् द्वेधा तु चेतनस्य गुणः । केवलबोधादय इति शुद्धोनुपचरितसंज्ञो ऽसौ ॥ [ अन ध. १।१०५ ॥] तुमत्तमा सद्भूतः सभूतव्यवहारनयं शुद्धेतर भेदात् शुद्धाशुद्धभेददत्तणदं द्वेधा द्विप्रकारमक्कुमल्लि चेतनस्य गुणाः चेतनगुणंगळु केवलबोधादयः इति केवलज्ञानादिगले वितु शुद्धः शुद्धसद्भूतव्यवहारनयमक्कुं । असौ अदु अनुपचरितसंज्ञः अनुपचरितमें 'ब पेसरळ सद्भूतव्यवहारनयमक्कुं ॥ मत्यादिविभावगुणाश्चित इत्युपचरितकः स चाशुद्धः । देहो मदीय इत्यनुपचरितसंज्ञस्त्वसद्भूतः ॥ [ अन ध. ११०६ । ] मत्यादिविभावगुणाः मतिज्ञानादिगळ विभावगुणंगळववु । चित इति जीवन गुणंगळे - दितु उपचरितक: उपचरितसद्भूतव्यवहारनयमक्कुं स चाशुद्धः अवुवुमशुद्ध सद्भूतव्यवहारनयम- १० मक्कुं । तुमत्तं देहो मदीय इति देहमे नदे दितु अनुपचरितसंज्ञः अनुपचरितमें ब संज्ञेयनुक्रळअसद्भूतः असद्भूतव्यवहारनयमक्कुं ॥ ८१३ देशो मदीय इत्युपचरितसमाह्नः स एव चेत्युक्तं । नयचक्र मूलभूतं नयषट्कं प्रवचनपटिष्ठैः ॥ [ अन. ध. १।१०७ । ] मदीयो देश इति येन देशर्म दितु उपचरितसमाख्यः उपचरितमें ब पेसरनुछुवु । स एव १५ अभेद होनेपर भी भेदका उपचार सद्भूत व्यवहारनय है । और भेदमें अभेदका उपचार असद्भूत व्यवहार नय है । सद्भूत व्यवहारनय शुद्ध और अशुद्धके भेदसे दो प्रकार है । चेतनके गुण केवलज्ञानादि हैं यह शुद्ध सद्भूत व्यवहारनय है । इसीको अनुपचरित सद्भूत व्यवहार नय कहते हैं । मतिश्रुत आदि वैभाविक गुण जीवके हैं यह उपचरित नामक अशुद्ध सद्भूत व्यवहारनय है । 'शरीर मेरा है' यह अनुपरित नामके असद्भूत व्यवहारनय है । 'यह देश मेरा है' यह उपचरित [असद्भूत व्यवहारनय है । इस प्रकार ये छह नय प्रवचनोपेदष्टा गणधर आदिने नयचक्रशास्त्र के मूलभूत कहे हैं । Jain Education International सद्भूता सद्भूतभेदाद् व्यवहारनयो द्विषा तत्र गुणगुणिनोरभेदे सत्यपि भेदोपचारः स सद्भूत- २५ व्यवहारनयः । भेदे चाभेदोपचारः स असद्भूतव्यवहारनयः स्यात् । सद्भूतः शुद्धेतरभेदाद् द्वेधा तु चेतनस्य गुणाः । केवलबोधादय इति शुद्धोऽनुचरितसंज्ञोऽसौ ॥१॥ तु - पुनः स सद्भूतव्यवहारनयः शुद्धाशुद्धभेदात् द्वेषा ॥ तत्र चेतनस्य गुणाः केवलज्ञानादयः इति शुद्धसद्भूतव्यवहारनयः । असौ पुनः अनुपचरितनामा स्यात् । मत्यादिविभावगुणाश्चित इत्युपचरितकः स चाशुद्धः । देहो मदीय इत्यनुपचरितसंज्ञस्त्वसद्भूतः ॥ १ ॥ मतिश्रुतादिविभावगुणा जीवस्येत्युपचरितनामा स चाशुद्धसद्भूतव्यवहारनयः स्यात् । तु पुनः देहो मदीय इत्यनुपचरितनामा असद्भूतव्यवहारनयः स्यात् । देशो मदीय इत्युपचरितसमाह्वः स एव चेत्युक्तं । नयचक्रमूलभूतं नयषट्कं प्रवचनपटिष्टः ॥१॥ For Private & Personal Use Only २० ३० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy