SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ८१८ गो० कर्मकाण्ड़े यतु मिथ्यारूपमल्तंते फेळल्पटुदु। स्यात्कारः सत्यलांछनः एंदितु अनपेक्षो नयः स्यात्पद'निरपेक्षमप्प नयं मिथ्यः मिथ्येयतुळजुदक्कु। मिल्लि मिथ्यः एंदितु अभ्रावियाकृतिगणमप्पुरिदं मत्वर्थोयाऽप्रत्ययांतमकुं। स्याच्छब्दनिरपेक्षमादोडेके दुनयमक्कुमें दोडे अनेकांतक्षेपात् स्याच्छन्दनिरपेक्षमादोडा एकांतमनेकांतत्वदिदं तोलगुगुमंतनेकांसत्वदिदं तोलगिदोडेनाटुर्दै दोडे तदत्ययान्नान्यः अनेकांतातिक्रममायोडे वस्तु अनन्यमक्कुमा एकांतमो देयककुमंतागुत्तं विरलवस्तुवक्कुमदु जिनमतमल्तु । श्रीसमंतभद्रस्वामियिदं निरूपिसल्पदुदु । "सधर्मणैव साध्यस्य॑ साधादविरोधतः । स्यात्कारप्रविभक्तार्थविशेष व्यंजको नयः॥-[ आप्तमी० १०६ ] स्यादनेकांतं वस्तु स्यादेकांतं वस्तु एंदितु सधर्मणैव समानधर्ममनुदरिदमे प्रमाणनय. १० साधनंगळिदं साध्यस्य साध्यमप्पनेकांतद साधावविरोधतः सदृशयमत्वदणिदं विरोधमिल्लप्पु दरिदं स्यादनेकांतं वस्तु एंदितु स्यात्कारप्रविभक्तात्थं स्यात्कारदिदं बेर्पडिसल्पट्ट वस्तुविन विशेषः एकांतमदु व्यंज्यमक्कुमदक्के व्यंजक; व्यंजकमप्पुदु । नयः नयमेदु पेळल्पदुदु । "नयोपनौकांतानो त्रिकालानां समुच्चयः । अविभ्राड्भाक्संबंधो द्रव्यमेकमनेकधा ॥" [ आममी० १०७ ] १५ नय अपने द्वारा गृहीत एकान्तको स्यात् शब्द पूर्वक प्रकाशित करतेसे मिथ्या नहीं है किन्तु सुनय है। क्योंकि निरपेक्षनय मिथ्या होता है । स्यात् सापेक्षनय सच्चा होता है । कहा हैस्यात्कार सत्यका चिह्न है । स्यात् निरपेक्षनय मिथ्या है, दुर्नय है; क्योंकि वह अनेकान्तका तिरस्कार करता है। अनेकान्तका तिरस्कार करनेपर तो अनेकान्त नहीं, एकान्त ही रहता है और वह अवस्तु है। स्वामी समन्तभद्रने कहा है, वस्तु स्यात् अनेकान्तात्मक है स्यात् एकान्तात्मक है इस प्रकार प्रमाण और नयरूप साधनसे साध्य अनेकान्तात्मक वस्तुकी सिद्धि होने में कोई विरोध नहीं है । वस्तु स्यात् अनेकान्तरूप है इस प्रकार स्यात्कारसे प्रविभक्त वस्तुके विशेष. का व्यंजक नय है । और भी कहा है न मिथ्या स्यात् सुनयः स्यात् हि यस्मात्कारणात्तनिरपेक्षो मिथ्यः । किंवत् ? स्याच्छब्दसापेक्षनिरपेक्षशास्त्रवत् २५ 'स्यात्कारा सत्यलांछनः' इति वचनात् । मिथ्य इत्यभ्राधाकृतिगणत्व मवर्णीयाऽप्रत्ययातः स्याच्छन्दनिरपेक्षः कर्थ दुर्नयः स्यात् ? अनेकांतक्षेपात् । तत्क्षेपाखानेकांतो न, एकांत एव स्यात् तपा सति अवस्तु, तन्न जिनमतं । श्रीसमंतभद्रस्वामिनोक्ता सधर्मणैव साध्यस्य साधयद्रिविरोषतः । स्यात्कारप्रविभक्तार्थविशेषव्यंजको नयः ॥१॥ स्यादनेकांतं वस्तु स्यादेकांतं वस्तु इति सघर्मणैव समानधर्मणैव प्रमाणनयसाधनेन साध्यस्य अनेकांतस्य ३. साधादविरोधतः सदृशधर्मत्वादविरोधात् स्यादनेकांतं वस्त्विति स्यात्कारप्रविभक्तार्थस्य वस्तुनो विशेष एकांतः व्यंग्यः, तस्य. व्यंजको नयः । तथा चोक्तं नयोपनयैकरतानां त्रिकालाना समुच्चयः । अविभ्राड्भावसंबंधो द्रव्य मेकमनेकधा ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy