SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका वस्तुविन पूर्व्वोत्तरपर्य्यायरूप धम्मंगळ विवक्षयदमनंत धम्मंणः अनंतानंतधम्मंगळनुळळ धम्मणः धम्मियप्प वस्तुविन धर्मे धर्मे तत्पर्य्यायरूप धम्मं धम्मंदष्पदे अन्य एवात्यः परतों दु तो मर्त्यमेकुमा पृथग्भूतात्थंगळोळु अन्यतमांतस्यांगित्वे सति ओदानुमोदु विवक्षितमप्प धर्ममदक्कवयवित्वमागुत्तं विरल शेषातांनां शेषभूत भविष्यत्पर्य्यायरूपधम्मंगळेल्लं तदंगता तदवयवता अववकवयवत्व मक्कु में वितर्ध्वता सामान्य विवक्षयदमनंतानंतधम्मंगळ धम्मियप्प ५ जीवन विवक्षितपंचेंद्रियत्वे कधम्मंक्के कां तत्व मुमने कातत्वमुं समत्यसल्पट्ट्वा जीवविवक्षितपंचेद्रियत्व धर्मेकांतम नयविषयमें 'दु पेळपट्टुवर्द ते बोर्ड "अनेकांतात्मकादर्थादपोद्धृत्यांजसान्नयः । तत् प्राप्त्युपायमेकांतं तदंशं व्यावहारिकं ॥ " [ 1 अनेकांतात्मकावत् अनेकवम्मत्मिकमध्य वस्तुविनतणवं तत्प्राप्त्युपायमेकांतं वस्तु १० विननेकांप्राप्तिगुपायभूतनिश्चयनयविषयमेकांतमं तवंशं व्यावहारिकं आ निश्चय नयविषयैकान्तवस्तुविनअंशमदुव्यवहार नयविषयमक्कुमवं अपोद्धृत्य बेक्कय्विद्दोंडवु नयः नयविषयमप्पुर्दारवं नयमक्कुं ॥ "प्रकाशयन्न मिया स्याच्छन्दात्तच्छास्त्रवत्स हि । मिथ्याऽनपेक्षोनेकांतक्षेपान्नान्यस्तदत्ययात् ॥ [ ८०९ 1 सः आ प्रमाणविषयार्थदेकदेशग्राहियध्व निश्चयव्यवहारनयं तां पिडिदिद्देकांतमं स्याच्छ ब्वात् स्यात्पवदिवं प्रकाशयन् बेळगिसुतं न मिथ्या स्यात् सुनयमक्कुं । हि तथा हि अंतयककुमते । यत् आउदो स्याच्छब्दात्प्रकाशयच्छास्त्रं स्यास्पदविदं विजू भिसुतंवि शास्त्रं न मिथ्या स्यात् । 'धर्मी वस्तु अनन्त धर्मवाली होती है। उसके प्रत्येक धर्मका प्रयोजन भिन्न-भिन्न होता है । उनमें से एक धर्मके मुख्य होनेपर शेष धर्म गौण हो जाते हैं ।' २० इस प्रकार ऊर्ध्वता सामान्यकी विवक्षासे भी उनके पंचेन्द्रियत्वका समर्थन होता है । वही पंचेन्द्रियत्व नयका विषय भी होता है। कहा है 'अनेकान्तात्मक अर्थसे उस अनेकान्तात्मक अर्थकी प्राप्ति के उपायभूत उसके एक-एक अंशको पृथक करके कहना नय है, वह नयका विषय है ।' प्रमाणके विषयभूत पदार्थ के एकदेशको ग्रहण करनेवाला निश्चयनय अथवा व्यवहार २५ पूर्वोत्तरपर्यायरूपधर्माणां विवक्षयाऽनंतधर्मणो धर्मे धर्मे धर्म घमं प्रति अन्य एवार्थः पृथक् पृथगेवार्थः । तेषु पृथगर्थेष्वभ्यतमस्य कस्यचिद्विवक्षितस्य धर्मस्याक्यवित्वे सति शेषधर्माणां तदंगता तदवयवता इत्यवंता - सामान्यविवक्षयापि तत्पंचेंद्रियत्वं एकांतस्वाने कांताभ्यां समर्थितं । तदेव पंचेंद्रियत्वं पुनर्नयविषयमपि । तथाहि antarत्मादर्थादपोद्धृत्यां जसान्नयः । तत्प्राप्त्युपायमेकांतं तदंशं व्यावहारिकं ॥ १ ॥ अनेकांतात्मकादर्थात्सकाशात् तदनेकांतात्मकार्थस्य प्राप्त्युपायभूतं व्यावहारिकं प्रवृत्तिनिवृत्तिसाधकं तदंशं एकांत एकस्वभावं पृथक्कृत्योच्यते स परमार्थतो नयः स्यात् नयविषयत्वात् । Jain Education International प्रकाशयन्न मिथ्या स्याच्छन्दात्तच्छास्त्रवत्स हि । मिथ्याऽनपेक्षोऽनेकांतक्षेपान्नान्यस्तदत्ययात् ॥१॥ स प्रमाणविषयार्थस्यैकदेशग्राही निश्चयनयो व्यवहारनयो वा स्वगृहीतमेकांतं स्याच्छन्दात्प्रकाशयन् १५ For Private & Personal Use Only ३० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy