SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ४८ गो० कर्मकाण्डे ज्ञातविनाउदोंदु भूतशरीरं घातेनाघातेन वा कदलीघातदिदं मेकदलीघातरहितदिदं मेणु । त्यागेन पतितं सन्याससहितमागि पतितमादुदु । त्यक्तमिति त्यक्तशरीरमें दितु पेळल्पटुटु । आ त्यक्तशरीरं मरणविधानभेददिदं त्रिविध दु पेदपरु : भत्तपडण्णाइंगिणिपाओग्गविहीहि चत्तमिदि तिविहं । भत्तपइण्णा तिविहा जहण्णमज्झिमवरा ५ तहा ।।५।। भक्तप्रतिज्ञाइंगिनीप्रायोपगमनविधिभिस्त्यक्तमिति त्रिविधं । भक्तप्रतिज्ञा त्रिविधा जघन्यमध्यमवरा च तथा ।। ज्ञायकभूतत्यक्तशरीरं भक्तप्रतिज्ञायिगिनोप्रायोपगमनविधिभिः। भक्तप्रतिज्ञयुं इंगिनियं प्रायोपगमनमुमेंब मरणविधानभेदंगलितं । त्यक्तं बिडल्पटुंदे दितु । त्रिविधं त्रिप्रकारमा कुमल्लि १० प्रथमोद्दिष्टभक्तप्रतिज्ञा तथा ज्ञायकभूतत्यक्तशरीरदत। त्रिविधा त्रिप्रकारमक्कु। जघन्य भक्तप्रतिज्ञाविधान मृतियेंदु मध्यमभक्तप्रतिज्ञाविधानमरणमें दुमुत्कृष्टभक्तप्रत्याख्यान मरणमुम दितु । अनंतरं त्रिविधभक्तप्रतिज्ञाविधानमरणंगळगे कालप्रमाणमं पेदपरु : भत्तपइण्णायविही जहण्णमंतोमुहत्तयं होदि । बारसवरिसा जेट्ठा तम्मज्झे होदि मज्झिमया ॥६०॥ भक्तप्रतिज्ञाविधिजघन्योन्तमहतॊ भवति। द्वादशवर्षाण्युत्कृष्टस्तन्मध्ये भवति मध्यमकाः॥ भक्तप्रतिज्ञामरणविधानकालं जघन्यमन्तर्मुहूर्तमक्कुमुत्कृष्टं द्वादशवर्षगळापुवु । मध्यभक्तप्रतिज्ञामरणविधानकालंगळु । तन्मध्ये तयोर्जघन्योत्कृष्टयोर्मध्यं तस्मिन् । आ एरडर मध्यदोळु समयाधिकजघन्यान्तर्मुहूर्तमादियागि समयाधिकक्रमदिदं उत्कृष्ट विधान द्वादशवरुषंगळोलेकसमयोनसंख्यातावलिपरियंतमाद सर्वमध्यमविकल्पंगळ संख्यातावलिप्रमितंगळप्पुरिदं युक्तासंख्यात २० मिति भवति । कदलीघातेन तदविना वा त्यागेन पतितं त्यक्तमिति ॥५८॥ तस्यैव मरणविधानेन त्रैविध्यमाह तत् त्यक्तशरीरं भक्तप्रतिज्ञा-इंगिनी-प्रायोपगमनमरणविधिभिस्त्यक्तमिति त्रिविधम । तत्र भक्तप्रतिज्ञापि तथा ज्ञायकभूतत्यक्तशरीरवत् विधा जघन्या मध्यमोत्कृष्टेति ॥५९॥ तज्जघन्यादेः कालप्रमाणमाह भक्तप्रतिज्ञामरणविधानकालः जघन्योऽन्तर्मुहूर्तो भवति । २१ । उत्कृष्टो द्वादशवर्षमात्रो भवति । वह च्यावित होता है। कदलीघातसे या उसके बिना किन्तु संन्यासपूर्वक छूटा शरीर त्यक्त २५ होता है ॥५८॥ उसी त्यक्तशरीरके त्यागके मरणविधान की अपेक्षा तीन भेद कहते हैं वह त्यक्तशरीर भक्त प्रतिज्ञा, इंगिनी और प्रायोपगमन नामक मरणविधिके भेदसे तीन प्रकार है। जैसे ज्ञायकका भूत त्यक्तशरीर तीन प्रकारका है वैसे ही भक्तप्रतिज्ञा भी जघन्य, मध्यम, उत्कृष्ट भेदसे तीन प्रकार है ।।५९।। उन जघन्य आदि भेदोंके कालका प्रमाण कहते हैं भक्तप्रतिज्ञा अर्थात् भोजनकी प्रतिज्ञापूर्वक मरणविधानका जघन्यकाल अन्तर्मुहूर्त १. आ. भवति २१। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy