SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ X19 कर्णाटवृत्ति जीवतत्त्वप्रदीपिका भृदं तु चुदं चयिदं चत्तंति तिधा चुदं सपाकेण । पडिदं कदलीघादपरिच्चागेणूणयं होदि ॥५६।। भूतं तु च्युतं च्यावितं त्यक्तमिति त्रिधा च्युतं स्वपाकेन । पतितं कदलीघातपरित्यागाभ्यामूनकं भवति ॥ ज्ञायकन भूतशरीरं। तु मत्ते। च्युतशरीरमेंदु च्यावितशरीरमेंदु त्यक्तशरीरमदितु। ५ त्रिधा त्रिप्रकारमक्कुमल्लि। च्युतं च्युतशरीरमें बुदु (स्वपाकेन पतितं स्वस्थितिक्षयवदिदं बि? पोदुदागियुं । कदलीघातपरित्यागाभ्यामूनकं भवति कदलीघातमुं सन्न्यासमुमें बेरडरिदं होनमादुदक्कुं। कदलीघातक्के लक्षणमं पेळ्दपरु : विसवेयणरत्तक्खयभयसत्थगाहणसंकिलेसेहिं । उस्सासाहाराणं गिरोहदो छिज्जदे आऊ ।।५७।। विषवेदनारक्तक्षयभयशस्त्रग्रहणसंक्लेशैः । उच्छ्वासाहाराणां निरोधतः च्छिद्यते आयुः॥ विषमुवेदनेयुं रक्तक्षयमु भयमु शस्त्रघातमु संक्लेशमुमुच्छ्वासनिरोधमुमाहारनिरोधमुमेंबी हेतुर्गाळदमायुष्यं खंडिसल्पडुगुमदु कदलीघातमबुदक्कुं। कदलीघादसमेदं चागविहीणं तु चइदमिदि होदि । घादेण अघादेण व पडिदं चागेण चत्तमिदि ॥५८॥ कदलीघातसमेतं त्यागविहीनं त च्यावितं भवति । घातेनाघातेन वा पतितं त्यागेन त्यक्तमिति ॥ तु मत्ते ज्ञायकनाउदोदु भूतशरीरं । कदलीघातसमेतं कदलीघातसमेतमागि पतितं बीळलपटुदु । चागविहीणं त्यागदिदं होनमादुदादोड। च्यावितं भवति च्यावितम बुदक्कु। मत्तमा २० ज्ञायकस्य भूतशरीरं तु पुनः च्युतं च्यावितं त्यक्तं चेति त्रिधा। तत्र च्युतं स्वपाकेन पतितमपि कदलीघातसंन्यासाभ्यामनं भवति ॥५६॥ कदलीघातस्य लक्षणमाह विषवेदनारक्तक्षयभयशस्त्रघातसंक्लेशोच्छ्वासनिरोधाहारनिरोधैर्हेतुभिरायुः छिद्यते स कदलीघातः ॥५॥ तु-पुनः ज्ञायकस्य यद्भूतशरीरं कदलीघातसमेतं सत् पतितम् । त्यागेन संन्यासेनोनं तदा तच्च्यावित- २५ ज्ञायकका भूत शरीर च्युत, च्यावित, त्यक्तके भेदसे तीन प्रकार है। उनमें-से च्युतशरीर स्वयं पककर अपने समयसे छूटता है। वह कदलीघात और संन्यास इन दोनोंसे रहित होता है ॥५६॥ कदलीघातका लक्षण कहते हैं विष, वेदना, रक्तक्षय, भय, शस्त्रघात, संक्लेश, उच्छ्वासका रुकना या आहारका ३० न मिलना आदि कारणोंसे आयुका छेद होनेको कदलीघात कहते हैं ।।५७|| ज्ञायकका जो भूत शरीर कदलीघातपूर्वक छूटता है किन्तु संन्याससे रहित होता है १. मतसहितमा । २. आ त्रिविधा । ३. आ°घातं लक्षयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy